Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 121
________________ 92] सटिप्पणकम् [ सर्गः 11 पुनः किम्भूतम् / विरचितचाटुवचनरचनं विरचिता कृता चाटुवचनस्य रचना येन स तथा तम् / पुनः किंविशिष्टम् / रचितप्रणिपातं रचितः प्रणिपातो दण्डप्रणामो येन स तथा तम् / कस्मिन् / चरणे पुनः किम्भूतम् / संप्रति इदानीम्। अनुयातम् उपयातम् / किम् / केलिशयनं केल्यर्थं शयनं च तत् / कस्मिन् / मञ्जुलवजुलसीमनि मञ्जुलाः शोभमानाश्च वज़ुलाश्च तेषां सीमावधिः तस्मिन् , वानीरकुञ्जमध्य इत्यर्थः / / कथमनुस्मरामि तत्राह धनजघनेति घनजघनस्तनभारभरे दरमन्थरचरणविहारम् / मुखरितमणिमजीरमुपैहि विधेहि मरालविकारम् // 2 // हे घनजघनस्तनभारभरे दरमन्थरचरणविहारं यथा स्यात्तथा उपैहि समीपं गच्छ / जघनं च स्तनौ च घनं निबिडभूतं तज्जघनस्तनं च तस्य भारः अतिशयगुरुत्वं तस्य भरो धरणं यया सा तथा, तस्याः संबोधनम् / दर ईषन्मन्थरो मन्दीभूतश्चरणविहारः पदोपन्यासो यस्मिन् कर्मणि तत्तथा स्यात् / पुनः कथं यथा स्यात् / मुखरितमणिमञ्जीरं यथा स्यात्तथा मणिभिः रत्नैः उपेतौ 'रचितौ मञ्जीरा मुखरितौ श्रवन्तौ मणिमञ्जीरौ यस्मिन्कर्मणि तक्रियाविशेषणम् / अथानन्तरं गमने विशेषमाह / त्वं मरालविकारं विधेहि 1°कुरु मरालानां राजहंसानां विकार इव विकारो गतिविशेषणम् / हंसगत्या गच्छेत्यर्थः। 11अथवा / मरालनिकारं मरालानां हंसानां निकारस्तिरस्कारः हंसगतेरपि सुन्दरगत्या याहीत्यर्थः। ननु कामो निवृत्तः किमिति यामीति / तत्र कामोद्बोधहेतुमाह शृण्विति / शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् / कुसुमशरासनशासनवन्दिनि पिकनिकरे भज भावम् // 3 // 1हे राधे त्वं शृणु / तरुणीजनमोहनमधुपविरावं तरुणीजनानां मोहनो 15मधुपानां अलीनां विरावो ध्वनिः तरुणीजनमोहनश्चासौ मधुपविरावश्चेति / तत् किम्भूतम् / रमणीयतरं अतिशयेन रमणीयो रमणीयतरः तम् / तथा त्वं भावं भज चित्तं 14विधेहि / कस्मिन् / पिकनिकरे / पिकानां कोकिलानां निकरः समूहः 1) B drops कृता / 2) B उपयात(म् ) अनुगतम् / 3) drops this line. 4) P दरः। B दर इषत्मदो चरणोविहारः (? ईषन्मन्थरो ईषन्मन्दः चरणविहारः)। 5) A यत्र यस्यां क्रियायां तत् / 6) B drops कथं यथा स्यात् / 7) B drops रचितौ / 8) B drops रवन्तौ / 9 ) A यत्र यस्यां तत् ; B यस्मिन् कर्मणि [तत् ] तथा / 10) P drops कुरु। 11) B drops from अथवा to याहीत्यर्थः / 12) P हे त्वं शृणु / 13) B drops from मधुपानां to मोहनश्चासौ। 14 ) A,B देहि /

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162