Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ एकादशः सर्गः सानन्ददामोदरः। सुचिरमित्यादि। सुचिरमनुनयेन प्रीणयित्वा मृगाक्षी गतवति कृतवेशे केशवे कुब्जशय्याम् / रैचितरुचिरभूषां दृष्टिमोषे प्रदोषे "स्फुरति “निरवसादां कापि राधां जगाद // 1 // प्रलोकेन गीतं प्रदर्शयति / कापि सखी राधां प्रति जगाद ऊचे। किम्भूताम् / रचितरुचिरभूषां रचिता रुचिरा रमणीया भूषा अलङ्कारः भूषणं यस्याः सा तथा ताम् / पुनः कथम्भूताम् / निरवसादां 'निर्यातो निर्गतोऽवसादो यस्याः सा तथा ताम् / कस्मिन् समये / प्रदोषे रजनीमुखे / कथम्भूते / स्फुरति / पुनः किम्भूते / दृष्टिमोषे 11दृष्टिं मुष्णातीति यस्मिन् तत्तथा तस्मिन् निबिडान्धकारिणि / कस्मिन् सति / केशवे श्रीकृष्णे कु.शय्यां गतवति सति / कुञ्ज निकुञ्ज शय्या ताम् / 1किम्भूते केशवे / कृतवेशे कृतः वेशो येन स तथा तस्मिन् / किं कृत्वा / सुचिरं चिरकालम् अनुनयेन परिसान्त्वनेन मृगाक्षी मृगलोचनां प्रीणयित्वा संतोष्येत्यर्थः / 13वसन्तरागे यतिताले / विरचितेत्यादि। विरचितचाटुवचनरचनं चरणे रचितपणिपातम् / संपति मजुलवजुलसीमनि केलिशयनमैनुयातम् // 1 // मुग्धे मधुमथनमनुगतमनुसर राधिके // ध्रुवपदम्"॥ हे 18 राधे मुग्धे 1°सदानभिज्ञे मधुमथनं श्रीकृष्णम् अनुसर गच्छ / तस्या11नुकूलाःभव / किम्भूतम् / अनुगतम् अनुसारिणम् / अनुसारित्वं दर्शयति 1) A सानन्दगोविन्दः। B सानन्दो दामोदरः। 2 ) B रुचित / 3 ) B स्फुरन्ति / 4) निवसादां / 5 ) B किम्भूतौ / 6) A किम् / B किम्भूताम् / 7) A,B drop निर्यातो। 8) Badds विषादो after अवसादो। 9) A क्व। 10) B drops पुनः। 11) A दृष्टिं मुष्णातीति तस्मिन् ; B drops from दृष्टिं to तस्मिन् / 12) B कथम्भूते / 13) A वसन्तरागे। B वसन्तरागे / गीयते रूपकताले / अत्रापि अभिसारिकैव नायिका / 14 ) B चरणौ। 15 ) A मनुजातम् / 16) P मनुसर। 17) B °मिदम् / 18) B drops राधे। 19 ) B drops सदानभिज्ञे / 20 ) B_drops श्रीकृष्णं / 21 ) B नुक्तमाला च। 22 ) B drops from अनु to दर्शयति /

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162