Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 88 सटिप्पणकम् [ सर्गः 10 अक्षरविपर्यया भवति स्वरे परे / न अजः अनजः।) तस्मिन् / किम्भूते सति / त्वया राधिकयाक्रान्ते व्याप्ते सति / किम्भूतया त्वया / घनस्तनजघनया। स्तनौ च जघने च स्तनजघने / घने निबिडे निरन्तरे स्तनजघने यस्याः सा तया / अतः कारणात् विधेहि कुरु / काम् / विधेयताम् / विधेयो दासः तस्य भावस्ताम् / 'तत्वौ भावे तप्रत्ययः। (कातन्त्र // 502 // भावेऽमिधेये तत्वौ भवतः। शब्दस्य प्रवृत्तिनिमित्तं भावो भवति / तप्रत्ययस्य नपुंसके वृत्तिः, पटस्य भावः पटता, पटत्वम्।) विधेयो विनयग्राही वचने स्थित आश्रव इत्यमरः। अथवा विधेयतां कर्तव्यतां करणीयं स्त्रीपुरुषसंयोगप्रयोजनम् / कस्मिन् विषये / स्तनभरपरीरम्भारम्भे। स्तनयोर्भरः अतिशयः विपुलत्वम् तस्य परोरम्भः गाढालिङ्गनं तस्यारम्भः उपक्रमः तस्मिन् / मुग्धे इत्यादि। मुग्धे विधेहि मयि निर्दयदन्तदंश दोर्वल्लिबन्धनिबिडस्तनपीडनानि / चण्डि त्वमेव मुंदमाप्नुहि पञ्चबाण चण्डालकाण्डदलनादसवः प्रयान्तु // 3 // हे मुग्धे अविवेकिनि। विधेहि कुरु / कानि / निर्दयदन्तदंशदोर्वल्लिबन्धनिबिडस्तनपीडनानि / दन्तैर्दशनम् , दोर्वल्लिभ्यां बन्धः बाहुद्वयबन्धः बाहुद्वय. बन्धनमू, निबिडं निर्भरं गाढं यथा स्यात्तथा स्तनाभ्यां पीडनम् अवगाहनं बाधनम्, दन्तदंशश्च दोर्वल्लिबन्धश्च निबिडस्तनपीडनं च / निर्दयं दयारहितं यथा भवति तथा दन्तदंशदोर्वल्लिबन्धनिबिडस्तनपीडनानि / किमिति करवाणि तत्राह / हे चण्डि अत्यन्तकोपिनि / त्वमेव मदं क्रोधं मुञ्च। दन्तदंशादिना किं फलम् / तदाह / ममासवः प्राणा: प्रयान्तु / गच्छन्तु। कस्मात् / पञ्चबाणचण्डालकाण्ड दलनात् पञ्च बाणा यस्य स पञ्चबाणो मदनः, स एव चण्डालो निर्दयत्वात् , तस्य काण्डं बाणः तस्य दलनं मेदनं तस्मात् / व्यथयतीत्यादि / व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः / सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः॥४॥ 1) B drops from विधेयो to इत्यमरः / 2) P आश्रय इत्यमरः; A आश्रयः इत्यमरः। 3) A यद्वा / 4) A क्व विषये। 5) B मुदमुबह / 6) The text reads मुदमाप्नुहि / The expected gloss on this shourd be something like मुदमानन्दम् आप्नुहि प्राप्नुहि /

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162