Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 26] सटिप्पणकम् [सर्गः 10 करोतु / कस्मिन् स्थाने / घनजघनमण्डले घनं निबिडं च जघनमण्डलं चेति तस्मिन् / न केवलं रसतु मन्मथनिदेशं कामाज्ञां च घोषयतु श्रावयतु / मण्डनानां प्रयोजनं सार्थकं भवतु। स्थलेत्यादि / स्थलकमलगजन मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् / भण मसणवाणि करवाणि चरणद्वयं सरसलसदलक्तकरागम् // 6 // हे मसृणवाणि। मसृणा कोमला स्निग्धा वाणी यस्याः सा तथा, तस्याः सम्बोधनं हे मसृणवाणि / त्वं भण ब्रूहि / तव पदपङ्कजं चरणारविन्दद्वयं सरसलसदलक्तकरागम् अहं करवाणि। रसेन सह वर्तत इति सरसः स चासौ लसच्च अलक्तकस्य लाक्षारसस्य रागो द्रवगुणो यस्मिन् तत्तथा तत् / किम्भूतं चरणद्वयम् / स्थलकमलगञ्जनम् / स्थले भूमौ यत्कमलं तद्गञ्जयतीति तथा तत् / पुनः किम्भूतम् / मम हृदयरञ्जनं हृदयं रञ्जयति "हादयतीति तत्तथा। पुनः किम्भूतम् / जनितरतिरङ्गपरभागं जनितः उत्पादितः रतिरङ्गे सुरतसङ्कामभूमौ परभागः शोभाभावो गुणोत्कर्षों यत्र तत्तस्मिन् तत्तथा / स्मरेत्यादि / स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् / ज्वलति मयि दारुणो मदनकदारुणो हरतु तदुपाहितविकारम् // 7 // हे प्रिये उदारं सुन्दरं पदपल्लवं देहि / किम्भूतम् / मम शिरसि मण्डनं भूषणम् / किम्भूतम् / स्मरगरलखण्डनं स्मर एव गरलं विषं तत्खण्डयतीति 10तत् / अधुना तिष्ठतु पश्चाद्दास्यामि तत्राह / मयि ज्वलति मदनकदनारुणः मदनेन कदनं बाणप्रहारपीडाजनितदःखसन्तापः तदेव अरुणः सविता स तथा। पुनः किम्भूतः / दारुणो भयानकः / तर्हि पदं किं करिष्यति / तत्राह / तव पदपल्लवं हरतु / कम् / 11तदुपाहितविकारम् / तेन मदनकदनारुणेन 13 उपाहितः उत्पादितः स चासौ विकारश्चेति तम् / अपरमपि पल्लवाच्छादितं यच्छिरः तत्र सूर्यतापो न प्रभवति / 18अरुणो स्फुटरागे स्यात् / सूर्ये सूर्यस्य सारथौ // कन्दर्पबाणजे ___ 1 [न ] केवलं रसतु / मन्मथनिदेशम् आज्ञापयतु। श्रावयतु / ... 2) A पदपङ्कजं / 3) A,B गलद। 4) A चिकणा / 5) A चरणद्वन्द्वं; B चरणद्वयं / 6) A,B drop चरणारविन्दद्वयं / 7) A,B आह्वादयतीति / 8B नानलो। 9) A,B तदुपहित / 10 ) B drops from तत् to दास्यामि / 11) A,B तदुपहित। [2) A उपहितः 13) B drops from अरुणो to अनेकार्थः /

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162