Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 114
________________ प्रलोकः 5] गीतगोविन्दकाव्यम् [85 दन्तेन खण्डनं तत् / येन वा भवति सुखजातं वा अथवा, येन प्रकारेण सुखजातं सुखस्य जन्म भवति / वैरशुद्धिर्भवतु / क्रोधमपनय / प्रसन्ना भव / मामवलोकय इत्यर्थः। त्वमसीत्यादि / त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि मम भव भवजलधिरत्नम् / भवतु भवतीह मयि सततमनुरोधिनी तत्र मम हृदयमतियत्नम् // 3 // हे प्रिये / त्वं मम भूषणमसि / न केवलं भूषणं त्वं मम जीवनं प्राणधारणमसि / न केवलं जीवनं मम त्वं मम भवजलधिरत्नमसि / भव एव जलधिः समुद्रः तत्र जातं रत्नमिव / सर्वासां संसारस्थितस्त्रीणां त्वं रूपवती रत्नभूतासि। जातौ जातौ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते / इहास्मिन्मयि विषये सततमनवरतं भवती त्वम् अनुरोधिनी अनुसारिणी भवतु / किमर्थम् / तत्राह / अत्र अनुरोधविषये मम हृदयम् अतियत्नं वर्तते / अतिशयेन यत्नः प्रयत्नो यस्य तत्तथा / नीलनलिनेत्यादि। नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् / कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् // 4 // हे तन्वि तवेदं लोचनं नीलनलिनाभं नीलोत्पलसदृशमपि कोकनदरूपं रक्तात्पलरूपं धारयति / यदि इदं लोचनं कृष्णं रञ्जयसि अनुरक्तं करोषि / केन / कुसुमशरबाणभावेन कुसुमशरः कामः तस्य बाणभावेन / तदा एतद्रूपम् उचितम् अनुरूपं भवति / यदि व्यथयसि तदा न भवति / स्फुरत्वित्यादि / स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् / रसतु रसनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् // 5 // हे कान्ते तव कुचकुम्भयोरुपरि मणिमञ्जरी मणीनां मारी माला स्फुरतु भवतु / तव हृदयदेशं रञ्जयतु अलङ्करोतु / तथा 'रसना मेखलापि रसतु शब्दं 1) A भवेति तात्पर्यम् / 2) B add मम after रूपवती। 3) B drops from जातौ to प्रचक्ष्यते। 4 ) B कृष्णमेतदनुरूपम् / 5) A यदिदं लोचन कृष्णं मां रज्जयति अनुरक्तं करोति / B यदि इदं कृष्णं लोचनं मां रज्जयतु अनुरक्तं करोतु। 6) A मणीनां रत्नानां मञ्जरी माला; B मणीनां रत्नानां माला / 7) A रसना कटिमेखलापि /

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162