Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 112
________________ दशमः सर्गः। XX चतुरचतुर्भुजः / अत्रान्तरेत्यादि। अंत्रान्तरे मसणशेषवशादसीमनिःश्वासनिःसहःमुखीं सुमुखीमुपेत्य / सबीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच // 1 // - अत्रान्तरे इत्यादिना वक्ष्यमाणस्य सम्वन्धं प्रलोकेनाह / नारायणः अत्रान्तरे अस्मिन् समये सानन्दं गद्दपदं यथा स्यात्तथाग्रे वक्ष्यमाणम् उवाच / आनन्देन सह वर्तते इति सानन्दं गद्दपदं यस्मिन् तत्तथा तस्मिन् तत् / किं कृत्वा / दिनान्ते सायं सन्ध्यासमये राधामुपेत्य समीपं गत्वा। काम् / सुमुखी सुष्टु शोभनं मुखं यस्याः सा तथा ताम् / किम्भूताम् / सवीडं सलज्जं यथा स्यात्तथा ईक्षितसखीवदनाम् / ईक्षितमवलोकितं सखीवदनं मुखं यया सा ताम् / किस्मात् / मसूणरोषवशात् / मसणश्चासौ रोषश्चेति तस्य वशः तस्मात् / पुनः किम्भूताम् / असीमनिःश्वासनिःसहमुखीम्। असीमः अतिदीर्घायामश्चासौ निःश्वासश्चेति तेन निःसहं मुखं यस्याः सा ताम् / अथवा हरिपक्षे / सबीडं 'सलज्जम् ईक्षितसखीवदनम् एवं विशिष्टा चेदियं सख्या कृतप्रसादा मम वचनतोष्या भविष्यतीत्यानन्दकारणं यथा स्यात्तथा। केशवोऽपि प्रियवचसा मम मानखण्डनं करोतीति राधिका स्वगतं मत्वा सलज्जं यथा स्यात्तथा किमुवाचेत्याह। देशीयवराडीरागे अठतालताले / वदसि यदीत्यादि। वदसि यदि किश्चिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् / स्फुरदधरसीधवे तव बदनचन्द्रमा रोचयतु लोचनचकोरम् // 1 // 1) A adds the sentence 'वक्ष्यमाणसंबन्धं श्लोकेनाह / ' before अत्रान्तरे / 2) A अथानन्तरं तत्तस्मिन्नर्थे सानन्दगद्गदपदं तथा स्यात्तथाग्रे वक्ष्यमाणमुवाच / 3) P रात्रावुपेत्य / 4) A सख्या वदनं; B सख्या वदनं यस्याः सा ताम् / 5)B drops from कस्मात् किमुवाचेत्याह। 6) A अतिदीर्घ चासौ निःश्वास चेति / 7) A drops सलज्जम् / 8,P भविष्यतीति सानन्दकारणं / 9) A ललितरागण गीयते B रामकरावराडीरागेण गीयते /

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162