Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ श्लोकः 2] गीतगोविन्दकाव्यम् [87 दुःखे। तथा लौहितमेदे (? 'भेदयोः)॥ अनेकार्थः। अथवा कोपश्चेत्तर्हि मस्तके पादप्रहारानन्तरं मानभङ्गः स्यात् / तस्मात् कुरु / इतिचटुलेत्यादि / इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् / जयतु जयदेवकविभारतीभूषितं मानिनीजनजनितशातम् // 8 // इति गीतं जयतु / सर्वोत्कृष्टतया वर्तताम् / किम्भूतम् / पद्मावतीरमणजयदेवकविभारतीभणितम् / पद्मावत्याः रमणो नाथः स चासौ जयदेवश्चेति तस्य भारती वाणी तया भणितम् उक्तम् / इतीति किम् / मुरवैरिणो मुरारेः श्रीकृष्णस्य राधिकामधिकृत्य वचनजातं भूतम् / उक्तप्रकारेण / किम्भूतम् / चटुलचाटु चटुलं प्रियवाक्ययुक्तम् / चाटु प्रीतिकरम् / पुनः किम्भूतम् / पटु चतुरं कार्यसाधनसमर्थम् / पुनः किम्भूतम् / चारु रमणीयं मनोज्ञमित्यर्थः / अथवा वचनजातं समूहे इति / किम्भूतम् / अतिशान्तं अतिशयेन शान्तमित्यर्थः। 'दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दिते' इत्यमरः / अथवा 'पाठान्तरम् / जयति जयदेवकविभारतीभूषितं मानिनीजनजनितशातम् / भारत्या भूषितमलङ्कृतमित्यर्थः। मानिनीजनितं शातं सुखं येन तत्तथा / परिहरेत्यादिः / परिहर कृतातङ्के शङ्कां त्वया सततं धन __ स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि / विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् // 2 // __ हे कृतातङ्के कृता10 आतङ्का शङ्का यया सातथा तस्याः सम्बोधनम् / त्वं शङ्कां परिहर त्यज / यतः वितनोः कन्दर्पात् 11विगतशरीरात् , अन्यः कोऽपि स्त्रीजनः धन्योऽपि रमणीयोऽपि ममान्तरं अन्तः करणं न विशति न प्रवेशं करोति / कस्मिन् सति / स्वान्ते हृदये परानवकाशिनि परस्य नास्ति अवकाशः प्रवेशो यस्मिन् तत्तथा। 12 स्वरेऽक्षरविपर्ययः / (कातन्त्र // 463 // तत्पुरुष समासे नस्य 1) A राधिकावचनधिजातम् / 2) A जयति पद्मावतीरमणजयदेवकविभारतीभणितमितिः गीतम् / B जयति पद्मावतीरमणजयदेव कविभारतीभणितमिति शान्तम् / 3) A जयति / सर्वोत्कृष्टतया वर्तस्व। B जयति सर्वोत्कर्षेण वर्तते। 4) B पद्मावतीरमणो भर्ता स चासौ जयदेवकविश्चति / 5) A चटुलं प्रियाजाडययुक्तम् / 6) B drops दान्तस्तु to इत्यमरः / 7) B इत्यपि पाठः। 8) B शान्तं / 9) A,B प्रणयिनि परिरम्भारम्भे / 10 ) B कृतः आतंको भयः। 11 ) B drops विगतशरीरात् / 12) B drops स्वरेऽक्षरविपर्यः /

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162