Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 113
________________ 84] सटिप्पणकम् [सर्गः 10 प्रिये चारुशीले मुश्च मयि मानमनिदानम् / सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् // ध्रुवपदम् // हे 1प्रिये राधे मयि मद्विषये मानमभिमानं मुञ्च / त्यज / किम्भूतम् / अनिदानम् / नास्ति निदानं कारणं यस्य स तथा तम् / अहेतुकमित्यर्थः / किम्भूते / हे चारुशीले। चारुः मनोज्ञं शोभनं शीलं स्वभावो यस्याः सा तस्याः सम्बोधनम् / न केवलं मानं मुञ्च / मुखकमलमधुपानं देहि / मुखमेव कमलं तस्य मधु मकरन्दः पुष्परसः तस्य पानम् किमर्थम् / सपदि इदानीं मदनानलः 'कन्दग्निः मम मानसं चेतो दहति / मदनस्यानलः मदनानलः विरहाग्निरित्यर्थः / किञ्च / यदि किञ्चिदपि वदसि भाषसे / तर्हि दरतिमिरं हरति विनाशयति दरो भीतिः स एव तिमिरं तत् / का। तव दन्तरुचिकामुदी दन्तानां रुचिर्दीप्तिः सैव कौमुदी चन्द्रिका। कथंभूतं तिमिरम् / अतिघोरम् अत्युग्रं भयानकम् / किञ्च / तव वदनचन्द्रमाः मे मम लोचनचकोरं रोचयतु तृप्तिं नयतु / लोचनमेव चकोरः पक्षिविशेषः तम् / किमर्थं कस्मै / स्फुरदधरसीधवे। अधरस्य सीधुः अधररसामृतम् / स्फुरच्चासा अधरसीधुश्चेति तस्मै रुच्यर्थे चतुर्थी / ननु कृतागसि मयि किमप्युपकारादिकं न करोषीत्याशङ्किते तर्हि अपकारमेवाप्येतादृशं कुरुष्वेत्याह / सत्यमेवासीत्यादि। सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनयनशरघातम् / घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् // 2 // हे 13सुदति / शोभना दन्ता यस्याः सा सुदती, तस्याः संबोधने हे सुदति। दन्तस्य दद् बहुब्रीहौ। सत्यमेव यदि मयि विषये कोपिन्यसि क्रोधयुक्तासि / तर्हि 13खरनयनशरघातं देहि / नयनमेव शरः तस्य घातः प्रहारः। खरः तीक्ष्णः / शाणोत्तीर्ण इव नयनशरः तस्य घातस्तम् / कटाक्षबाणप्रहारमित्यर्थः। तथा भुजबन्धनं घटय / भुजाभ्यां वन्धनम् / तथा रदखण्डन जनय उत्पादय / रदेन 1) B राधे प्रिये / 2 ) B मयि विषये मानं मुञ्च / 3) A मुञ्च / जहिहि / त्यज / 4) B आदिकारणं / 5) B मनोहरः शीलः / 6) B मुखकमलस्य मधु / 7) B कन्दर्पः / 8) Bdrops मदनस्यानल: मदनानलः। 9) Bdrops रुच्यर्थे चतुर्थी। 10) P त्याशय; B त्याशङ्कते। 11) A,B नखर / 12) A सुदति राधे सत्यमेव....; B सुदति शोभना दन्ता यस्याः सा सम्बोधने / सत्यमेव...। 13) A खरास्तीक्ष्णा नखरा नखास्त एव शरास्तेषां घातं देहि / तथा भुजाभ्यां बन्धनं घटय / रदेन दन्तेन खण्डनं जनय उत्पादय / येन वा प्रकारेण; B खरनखरशरघातं देहि / खरनखरा एव शरास्तेषां शरघातः प्रहारः खरः तीक्ष्णः शाणोत्तीर्ण इव नयनशरस्तस्य घातस्तम् /

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162