Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 40] सटिप्पणकम् [ सर्गः 4 वहति चेत्यादि। वहति च गलितविलोचनजलधरमाननकमलमुदारम् / विधुमिव विकटविधुन्तुददन्त'दलनगलितामृतधारम् // 5 // सा राधिका आननकमलं मुखपद्मं च वहति धारयति / 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः। तत्किम्भूतम् / गलितविलोचनजलधरम् / विलोचने एव जलधरौ विलोचनजलधरौ गलितौ वृष्टौ विलोचनजलधरौ यस्मिन् तत्तथा / अथवा विलोचनयोर्जलं गलितं च तत् विलोचनजलं चेति तत् धारयतीति तत्तथा / तत्किमिव / विधुमिव / चन्द्रमिव / किम्भूतं विधुम् / विकटविधुन्तुददन्तदलनगलितामृतधारम् / विधुं चन्द्रं तुदति व्यथयतीति विधुन्तुदो राहुः / अलुप्तकर्मपदसमासः / तस्य दन्ताः विकटाः भयङ्कराः उन्नता नता विधुन्तुदस्य दन्ताः तैर्दलनं पीडनम् / तेन गलिता अमृतधारा यस्मात् तत्तथा। अथवा विकटो भयङ्करः स चासौ विधुन्तुदो राहुश्चेति। तस्य दन्ताः तैर्दलनं पीडनं तस्माद्गलिता अमृतधारा यस्मिन् सः तं तथा / अत्र कृष्णविरहोत्पन्नदुःखमेव राहुः। विलिखतीत्यादि। 'विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् / प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् // 6 // सा राधा भवन्तं प्रेयांसं कुरङ्गमदेन कस्तूरिकया विलिखति / क्व। रहसि एकान्ते। कुरङ्गस्य मदः कुरङ्गमदस्तेन। 'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः। ''कथम्भूतं भवन्तम् / असमशरभूतम्। "कन्दर्पतुल्यम्। 'असमा विषमाः पञ्चशरा यस्य स तथा। किं कृत्वा विलिखति / मकर मत्स्य कामवाहनम14 धो विनिधाय / अधस्तादारोप्य संस्थाप्य / 15न केवलं मकरमधो विनिधाय / करे नवचूतं रसालकुसुमं शरं विनिधाय / एतत्कृत्वा प्रणमति नमस्कारं करोति। 16 अनेन किमुक्तम् / चित्ररूपिणं भवन्तमवलोक्य प्राणान् धारयतीत्यर्थः। 1) B deg दलित° 2) B drops from वक्त्रास्ये to तत् / 3) A तत्तथा। अथवा जलभरमिति पाठः। तत्र विगलितो विलोचनाभ्यां जलभरो यस्मिन् तत् / / B तथा / अथा (? अथवा) विलोचनयोर्जलं च तत् विलोच(न)जलं चेतद्धारपतित(?) तथा। 4) A, B drop अलुप्तकर्मपदसमासः। 5) B विकरालाः। 6) A अथवा विकटेति विधुन्तुदस्य विशेषणं कृष्णविरहोप्तन्न दुःखमेव राहुः / B drops from अथवा to °दुःखमेव राहुः / 7) B विलखति। 8) B नूतम् / 9) A drops प्रेयांस; B प्रेमसं ( ? प्रेयांसं)। 10) B drops from कुरङ्गस्य to इत्यमरः। 11) B किम्भूतं / 12) B कामतुल्यम् / 13) B drops from असमा to स तथा / 14) B मके। 15) A न केवलमेतत् किं तु करे...; B [न] केवल मकर [म]धोनिधाय करे नवं नूतनं रसालकुसुमं...... 16) B drops from अनेन to धारयतीत्यर्थः।

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162