Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 97
________________ 68] सटिप्पणकम् [सर्गः 7 घनचयेत्यादि / घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने / कुरुबककुसुमं चपलासुषमं रतिपतिमृगकानने // 2 // कस्याश्चिद्गोपिकायाः केशपाशे चिकुरे कुरुवककुसुमं आरक्तं झिण्टीकुसुम रचयति निबध्नाति / 'सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरुबकोऽरुणे' इत्यमरः / किम्भूतम् / चपलासुषमं चपलायाः विद्युत इव सुषमा शोभा यस्य तत्तथा / *सुषमा परमा शोभा [शोभा ] कान्तिर्युतिश्छविरित्यमरः / किम्भूते चिकुरे / घनचयरुचिरे घनानां जलदानां चयो निकरः तद्वद् रुचिरो रमणीयः तस्मिन् / पुनः किम्भूते। रतिपतिमृगकानने / रतिपतिर्मदन एव मृगः तस्य काननं क्रीडावनं तस्मिन् तथा।[पुनः किम्भूते / तरलिततरुणानने तरलितानि विलोकनेन चञ्चलीकृतानि तरुणानां यूनामाननानि मुखानि येन तादृशे] घटयतीत्यादि। घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते / मणिसरममलं तारकपटलं नखपदशशिभूषिते // 3 // तथा कुचयुगगगने अमलं मणिसरं हारं घटयति योजयति / किम्भूतम् / तारकपटलमिव तारकाणां नक्षत्राणां पटलं समूहस्तमिव / कुचयोर्युगं युग्मं तदेव उच्चत्वाद्गगनम् आकाशं तस्मिन् / 'आधारे सप्तमी / पुनः किम्भूते / मृगमदरुचिरूषिते मृगमदः कस्तूरिका तस्य रुचिः कान्तिः तया रूषितं लिप्तं तस्मिन् / अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियामित्यमरः / पुनः किम्भूते / सुघने सुष्टु अतिशयेन घने निरन्तरे। अन्योन्यपीडनत्वात् अन्तरालरहिते / पुनः किम्भूते / नखपदशशिभूषिते नखपदं वक्रनखाघातस्थानलाञ्छनं चिहनं तदेव शशी चन्द्रः तेन भूषितम् अलंकृतं तस्मिन् / गगनेऽपि शशी तारका जलदा भवन्ति / अत्र मुक्ताहारस्तारकाः, मृगमदः श्यामवर्णत्वाज्जलदः, नखपदमेव शशी / अनेनैव कुचयुगस्य गगनस्योपमा घटति, नान्यथा / 10अत्र प्रलेषोपमालङ्कारः। 11जितबिसशकल इत्यादि। जितबिसशकले मृदुभुजयुगले करतलनलिनीदले / मरकतवलयं मधुकरनिचयं वितरति हिमशीतले // 4 // ____1) A आरक्तमिरी (?) कुसुमं / 2) A मैरेयकस्तु; B drops from सैरेयकस्तु to रित्यमरः / 3 ) Pइत्यमरकोशः 4 ) B drops from सुषमा to रित्यमरः। 5) B घनानां नीलजलदानां यो निकरस्तद्वच्चिकुरो रमणीयस्तस्मिन् / 6) रतिपतिर्मंग इव मदनस्य काननं क्रीडास्थानं तस्मिन् / 7) P, B drop आधारे सप्तमी। 8) P drops from पुनः to लिप्तं तस्मिन् / 9) B drops this line | 10) B स्थान लांछनं। 11) B drops this line.

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162