Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ अष्टमः सर्गः विलक्षलक्ष्मीपतिः। अथ कथमपीत्यादि / अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते / अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् // 1 // उत्तरगीतं प्रलोकेनावतारयति / अथानन्तरेत्यादि / अथानन्तरं सा राधा स्मरशरजर्जरिता कामबाणव्यथितापि कथमपि अतिक्लेशेन यामिनी निशां विनीय नीत्वा [प्रभाते ] प्रातःकाले प्रातःसमये साभ्यसूयं अभ्यसूया सहितं यथा स्यात् तथा समागतं प्रियं प्रत्याह / किं कुर्वन्तम् / अग्रे वदन्तम् / कथं यथा स्यात् / तथा अनुनय विनयं यथा स्यात् / अनुनयाय परिसान्त्वनाय विनयो नम्रीभावो यस्मिन् कर्मणि तत्तथा / न केवलं वदन्तं प्रणतमपि नमस्कुर्वन्तमपि / 'भैरवरागे यतिताले / रजनिजनितेत्यादि / रजनिजनितगुरुजागररागकषायितमलसनिवेशम् / वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् // 1 // हरिहरि याहि माधव याहि केशव मा वद कैतववादम् / तामनुसर सरसीरुहलोचन या तव हरति विषादम् // ध्रुवपदम् // राधा माधवं निर्भर्त्सयति। हे माधव लक्ष्मीपते याहि गच्छ। 1°पुनरुक्तवचनं निरपेक्षात्र / हे केशव जलशायिन् याहि व्रज / ननु सत्यं ते / मयि कथ- . मुपेत्यागत्य कैतववादं धूर्तानां 11वचनं मा वद, मा ब्रूहि / हे सरसीरुहलोचन / चन्द्रवदनावलोकनाक्षम / या नायिका तव विषाद खेदादिकं हरति निवारयति तामनुसर 15तामनुगच्छ। ननु अधीरं तव धैर्य यतस्त्वं 14परप्रेमवशोऽसि / 1) The text, however, opens with अथ कथमपि; the commentary on this verse commences in all the three MSS with अथानन्तरं / 2) B drops अपि / 3) B drops अति / 4) PA निशां यामिनीं। 5)P drops तथा / 6) B वचनं यथा स्यात् तथा। 7) मेघरागण गीयते / B भैरवरागेण गीयते रूपकताले। 8) A इति ध्रुवपदम् / B ध्रुवपदमिदम् / 9) B याहि याहि। 10 , Pपुनरत्रवचन निरपेक्षात्राह / B पुनरुक्तवचनं निरपेक्षते / 11) B वचः। 12 ) B नालोकनाक्षाम / 13) B drops तामनुगच्छ / 14 ),B परम /

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162