Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 2] गीतगोविन्दकाव्यम् [77 तदाह / स्फुटं यथा स्यात्तथा तवेदं नयनं नेत्रम् अनुरागं प्रेमप्रमाणं वहति धारयति / किम्भूतं नयनम् / रजनिजनितगुरुजागररागकषायितम् / रजन्यां क्षपायां जनितः उत्पादितो गुरुर्गरिष्ठो जागरोऽत्यन्तनिद्राक्षयः तस्माद्रागो लौहित्यं तेन कषायः [? कषायः तं] इतो यातो यस्मिन् तत्तथा / पुनः किम्भूतम् / अलसनिमेषम् / अलसो मन्दीभूतो निमेषो यस्मिन् तत्तथा / पुनः किम्भूतम् / उदितरसाभिनिवेशम् उदितः कथितः सूचितः रसस्य शृङ्गारसुखस्य अभिनिवेश आसन्नोक्तिर्यस्मिन् तत्तथा / हरिहरिरिति विस्मये। सान्त्वनार्थे वा / कज्जलमलिनेत्यादि / कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् / / दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् // 2 // किञ्च, हे कृष्ण तवारुणं बिम्बफलसदृशं दशनवसनं दन्तानामाच्छादनं अधरः तव शरीरस्य 'अनुरूपं सादृश्यं तनोति / किम्भूतं दशनवसनम् / कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् / कज्जलेन मलिने ये विलोचने तयोश्चुम्बन तेन विरचितं नीलिमरूपं यस्मिन् तत्तथा / वपुरनुहरतीत्यादि। वपुरनुहरति तव स्मरसगरखरनखरक्षतरेखम् / मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् // 3 // किञ्च, हे कृष्ण / तवेदं वपुः शरीरं रतिजयलेख रतेर्जयपत्रमनुहरति, तत्सदृशं दृश्यते / कुतः। स्मरसङ्गरखरनखरक्षतरेखम् / खराश्च ते तीक्ष्णा नखराः तैः क्षतानि व्रणानि / स्मरस्य सङ्गरे कामसमरे नखक्षतानि यस्मिन् तत्तथा तत् / कस्य च तुल्यम् / मरकतशकलकलितकलधौलिपेरिव मरकतस्य शकलं खण्डं तत्र कलिता लिखिता चासौ कलधौतस्य सुवर्णस्य लिपिः तस्याः लेखा तस्या इव / किम्भूतं वपुः। स्मरसङ्गरखरनखरक्षतरेखम् / चरणेत्यादि। चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् / दर्शयतीव बहिर्मदनद्रुमनवकिशलयपरिवारम् // 4 // 1°इदं तव हृदयमुदारं यथार्थ तत्रान्तःस्थितमदनगुमनवकिशलयपरिवार कन्दर्पतरुनवीनपल्लववृन्दं बहिर्दर्शयतीव / 11 उत्प्रेक्ष्यते। परिवार परिच्छदं च / किम्भूतम् / चरणकमलगलदलक्तकसितं13 तत्तथा। ____ 1) B वद / आह / 2) A, B कषायितो यस्मिन् तत्तथा / 3) B °निवेशं / 4 ) B निवेशो। 5) B स्मरसुखस्य / 6) A drops सांत्वार्थे वा; B शान्त्यर्थे वा। 7) B drops अनुरूपं / 8) A लिपिलेखा तस्याः इव / 9 ) A drops स्मर...रेखम् / 10) B adds किश्च / || ) A drops उत्प्रेक्ष्यते / 12) A adds चरणकमलाभ्यां गलंश्वासौ अलक्तकश्च तेन सिक्तं /

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162