Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 78] सटिप्पणकम् [सर्गः 8 दशनेत्यादि / दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् / . कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् // 5 // किञ्च / हे माधव / दशनपदं दयितायाः दन्ताघातस्थानम् 3 खेदं जनयति दुःखं रचयति / किम्भूतम् / भवदधरगतं भवतः अधरः ओष्ठः तत्र गतं वर्तमानमित्यर्थः / कस्याः / मम / आवयोरभेदभावस्तत्राह / अधुना इदानीमपि तव वपुः शरी मया सह अभेदम् एकत्वं कथयति दर्शयति। किम्भूतं वपुरेतत् एतादृशं विकृतम् / तव वपुरेवंभूतं विकृतं विकारयुक्तम् / तस्मादधुनापि मया सह अभेदं कथयति / मह्यं तव *विपरीतभावं न गोपयतीत्यर्थः।। बहिरिवेत्यादि / बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् / कथमथ वच्चयसे जनमनुगतमसमशरज्वरदूनम् // 6 // हे कृष्ण / नूनमिति निश्चयेन / तवेदं मनोऽपि मलिनतरम् अतिशयेन मलिनं कज्जलाभमशुद्धं भविष्यति / किमिव / बहिरिव / त्वग्गतशरीरमिव / परबुद्धेरप्रत्यक्षत्वात् कथं जानासि त्वं तत्राह / अथ अन्यथा अनुगतम् अनन्यशरणं जनं कथं वञ्चयसे प्रतारयसि / किम्भूतं जनम् / असमशरज्वरदूनं असमाः पञ्च बाणा यस्य स तथा कामः, तस्मात् ज्वरस्तेन दूनं दुःखितम् / भ्रमतीत्यादि / भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् / प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् // 7 // अन्यच्च / भवान् वनेषु 'भ्रमतिःवजति / किमर्थम् / अबलाकवलाय अबला युवत्यः तासां कवलो प्रसनं तस्मै / 'तादयें चतुर्थी / स्त्रीभक्षणाय वनेषु भ्रमति अत्रास्मिन्नर्थे विचित्रमाश्चर्य किं तदाह / वधूवधनिर्दयबालचरित्रं वधूनाम् 10अबलानां वधो मारणम् वधू वधानिर्दयं दयारहितं बालचरित्रं चेति तत् / श्रीजयदेवेत्यादि / श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् / शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् // 8 // हे विबुधाः विद्वांसः "यूयं शृणुत। 18कम् / श्रीजयदेवभणितरतिवञ्चित 1) B दन्तघातपदस्थानम् / 2:),P खेदं रचयति दुःखं जनयति / A खेदं दुःखं जनयतीति / 3) Bdrops तव to विकृतं। 4) B.अभेदभावं। 5) B'तव मनोऽपि इदं / 6) A drops प्रतारयसि / 7) B व्रजति भ्रमतिः। 8) B युवतयः। 9) B drops तादर्थ्य चतुर्थी / 10 ) B drops अबलानां / 11 ) B °वधे निर्दयं / 12) B drops यूयं / 13 ) B किम् /

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162