Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 103
________________ 74] . सटिप्पणकम् [सर्गः७ प्राणहरो भविष्यसि। अनेन किमुक्तम् / स्वशरीरे अनादरपरा वैराग्यभावं दर्शयतीत्यर्थः / राधा स्वमनोगतमाह / रिपुरिवेत्यादि। रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन् दुनोति मनोगते / हृदयमदये तस्मिन्नेव पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः // 8 // यस्मिन् श्रीकृष्णे मनोगते सति मनसि स्मृते सति / अयं सखीसंवासः सखीजन सङ्ग; रिपुरिव शत्रुरिव, हृदयं दुनोति परितापयति / न केवलं सखीसंवासो दुनोति / हिमानिलोऽपि शीतलपवनोऽपि शिखीव अग्निरिव / इन केवलं हिमानिलः शिखीव / सुधारश्मिरमृतमयश्चन्द्रोऽपि विषमिव / तस्मिन्नेवादये निर्दये श्रीकृष्णे पुनर्बलात् कामो *वलते वर्धते / कासाम् / कुवलय शां कुवलयवद् दृशो नयनानि यासां तास्तथा तासाम् / कामिनीनां मते कामो वामः निकामनिरङ्कुशः निकाममतिशयेन निरङ्कुशः उत्कटः / अत एव वामः वक्रस्वभावः। दक्षिणो न भवतीत्यर्थः। बाधामित्यादि / बाधां विधेहि मलयानिल पञ्चवाण प्राणान् गृहाण न गृहं पुनराश्रयिष्ये / किं ते कृतान्तभगिनि क्षमया तरङ्ग रङ्गानि सिव्च मम शाम्यतु देहदाहः // 9 // ___ इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो नाम सप्तमः सर्गः / हे मलयानिल श्रीखण्डाचलसमीर त्वं बाधां पीडां विधेहि कुरु / हे पञ्चवाण कन्दर्प त्वं प्राणान् गृहाण / अहं पुनः पुनरपि गृहं नाश्रयिष्ये 'न गमिष्यामि / हे कृतान्तभगिनि यमस्वसः। हे त्वं निर्दये यमुने। तव क्षमया निश्चलभावेन किम् / भ्रातुः स्वरूपं धर्म मा कुरु / यतस्त्वं नारीणाम् अनङ्गजं दुःखं नानासीति / स्त्रीस्वभावत्वात् / यमुना यद्येवं पृच्छति 'मया तुभ्यं किं करणीयम् / प्रयोजनं वदोपालम्भनस्य / तत्राह / ममाङ्गानि गात्राणि तरङ्गः स्व 1) B स्मरति / 2 ) B °सङ्घः 3 ) B drops from न केवलं to विषमिव / 4) P drops वलते / 5) B दृशो। नयनानि यासां तथा तासां ताः / कामिनीमते कामो वामं / 6) B drops this line.17) B नागमिष्यामि / 8) A स्त्रीत्वात् ; B स्त्रीस्वभावात् / 9) A adds इति after करणीयम् /

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162