Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 72] सटिप्पणकम् [सर्गः 7 वनमालिना। किम्भूतेन / अमृतमधुरमृदुतरवचनेन अमृतवद्मधुरं सरसंतमृदुतरं कोमलतरं च, अमृतमधुरं मृदुतरं वचनं यस्य स तथा तेन / प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः। स्थलजलेत्यादि / स्थलजलरुहरुचिकरचरणेन। लुंठति न सा हिमकरकरणेन // 4 // या रमिता सा न लुठति / केन / हिमकरकिरणेन हिमकरस्य चन्द्रस्य किरणाः अंशवः तेन / अथवा हिमवत् शीतलाः कराः किरणा यस्य स तथा तेन / वनमालिना किम्भूतेन / स्थलजलरुहरुचिकरचरणेन स्थले यज्जलरुहं करौ च चरणौ च करचरणौ स्थलजलरुहस्य रुचिः शोभा तद्वत्करचरणौ हस्तपादौ यस्य स तथा तेन / 'अथवा भूमिस्थितौ चरणौ स्थलपद्मवद्भासेते करचरणौ जलजवदित्यर्थः / सजलेत्यादि / सजलजलदसमुदयरुचिरेण / दलति न सा हृदि चिरविरहेण // 5 // या रमिता सा हृदि हृदये न दलति / न विदीर्यते / केन। चिरविरहेण / चिरं 1°बहुकालं विरहस्तेन / किम्भूतेन वनमालिना / सजलजलदसमुदयरुचिरेण / जलेन सह वर्तन्त इति सजला 11नवीनाश्च ते जलदाश्च तेषां समुदयः 1 समूहः तद्वद् रुचिरस्तेन / कनकेत्यादि / कननिचयरुचिशुचिवसनेन / श्वसिति न सा परिजनहँसनेन // 6 // या रमिता सा न श्वसिति न निःश्वासं तनोति / केन / परिजनहसितेन परिजनः 15सेवकसखीजनः तस्य हसितमुपहसितं तेन / वनमालिना किम्भूतेन / कनकनिचयरुचिशुचिवसनेन / कनकस्य सुवर्णस्य निचयो निकरः तस्य रुचिः तद्वत् शुचि निर्मलं शुद्धं वसनं वस्त्रं यस्य स तथा तेन / 1) B drops this line. 1 2 ) B दहति / 3) P या रमिता सा लुठति; A तथा या रमिता सा न लुठति / B या वनमालिना रमिता सा न लुठति / न दहति / 4 ) A किरणोंऽशुस्तेन / 5) B हिमाः शीतलाः / 6) A स्थल जलरुहं स्थलकमलं तस्येव रुचिर्येषां ते तादृशाः करचरणा यस्येति समास केचिदवैयाकरणा जगदुः। वयं तु करौ चतुर्भुजाभिप्रायेण कराश्च चरणौ च करचरणं "द्वन्द्वश्च प्राणितूर्यसेनाम् (पाणिनि 2 / 4 / 2 / ) इति प्राण्यङ्गत्वादेकवद्भावः / स्थलजलरुहस्येव रुचिर्यस्य तच्च तेन / 7) A drops from अथवा to °दित्यर्थः। 8) A दहति न सा हृदि विरहभरेण। 9 ) B दहति / 10) B चिरकालं। 11) B नवाश्च / 12) समुदायः। 13) A °निकर; B निकष / 14) B हसितेन / I5) A drops सेवक /

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162