Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 99
________________ 70] सटिप्पणकम् [सर्गः 7 चरणकिसलये यावकभरणं जनयति उत्पादयति / चरणमेव किसलयं नवपल्लवतुल्यं तस्मिन् / यावकस्य अलक्तकस्याभरणं तत् किम्भूतम् / वहिरपवरणम् वरणस्य बहिः। अपवृणोतीति आच्छादयतीति अपवरणं तत् / किम्भूते। नखमणिगणपूजिते नखा एव मणयो रत्नानि तेषां गणः समूहः तेन पूजितं अलंकृतम् तस्मिन् / पुनः किम्भूते / हृदि योजिते हृदये संनिहिते / रमयतीत्यादि। रैमयति सुदृशं कामपि सदृशं खलु हलधरसोदरे / किमफलमवशं चिरमिह विरसं वद सखि विटपोदरे // 7 // हे सखि इह विटपोदरे शाखालतावृतकुजाभ्यन्तरे अवशं परवशं निष्फलं [विरसम्] उद्वेगकरं यथा स्यात् तथा चिरं किं विलम्बः। किमिति त्वं वद / कस्मिन् सति / हलधरसोदरे बलदेवानुजे कृष्णे खलु निश्चितं सदृशं स्वयोग्य यथा स्यात् तथा कामप्यङ्गनां रमयति सति / किम्भूताम् / सुदृशं शोभने दृशौ लोचने यस्याः सा तथा ताम् / इह रसभणन इत्यादि। इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके / कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके // 8 // इह कविनृपजयदेवके किमपि दुरितं पापं न विशतु / अथवा न वसतु / न तिष्ठतु / न प्रवेशं करोतु / किम्भूतम् / कलियुगवरितं कलियुगस्य चरितं कलिहेतुकमित्यर्थः / कवीनां नृपः कविचक्रवर्ती स चासौ जयदेवश्च तस्मिन् / किंलक्षणे। कृतहरिगुणने कृतं हरिगुणनं हरिसंकीर्तनं येन सः तस्मिन् / 'कुत्र संकीर्तनं कृतम् / इह / गीते। रसभणने रसस्य शृङ्गारस्य भणनं यस्मिन् तत्तथा तस्मिन् / पुनः किम्भूते जयदेवके / मधुरिपुपदसेवके मधुरिपोः श्रीकृष्णस्य पदसेवकोऽत्यन्तभक्तस्तस्मिन् / दुःखेन दुःखितां समागतां दूतीं प्रति राधा प्राह / नायात इत्यादि। नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् / पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणै __ रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति // 6 // हे सखि दूति शठो धूर्ती मन्दो यदि नायातो नागतः। किम्भूतः। निर्दयः निर्गता दया कृपा यस्मात् स तथा / तर्हि किमर्थं त्वं दूयसे परितापं कुरुषे। अनागमने हेतुमाह / स श्रीकृष्णः स्वच्छन्दं स्वेच्छया यथा भवति तथा रमते विहरति / 1) P drops उत्पादयति। 2) A पूजितेऽलंकृते पुनः हृदि योजिते / 3) A रमयति सदृशं कामपि सुदृशं / 4 ) A°मवसं / 5) A विशतु / 6) P drops कलियुगस्य चरितं / 7) B drops * कुत्र to कृतम् / 8) B अनागमनहेतु /

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162