Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 98
________________ प्रलोकः 5] गीतगोविन्दकाव्यम् तथा मृदुभुजयुगले कोमलतरबाहुद्वये मरकतमणिरचितं वलयं कङ्कणं वित. रति सञ्चारयति / मृदू च तौ भुजौ च तयोर्युगलं तस्मिन् / मरकतेन मणिना निर्मितं यद्वलयं तद् मरकतवलयम् / किम्भूतम् / मधुकरनिचयम् मधुकराणां भ्रमराणां निचय इव तन्मधुकरनिचयम् / किम्भूते / जितबिसशकले जितं बिसशकलं मृणालखण्डं येन तत्तथा तस्मिन् / मृणालादपि कोमलतरे इत्यर्थः / किम्भूते / करतलनलिनीदले करतले करावेव नलिनीदले यस्मिन् तत्तथा तस्मिन् / नलिनी पद्मिनी पद्मपुष्पव्योमसत्त्वे सरोवरे हस्त आतपत्रे च कथ्यते / इति विश्वलोचनः। अत्र हस्तोपमावशात् नलिनीदलं पुष्पं गृह्यते न तु पर्णम्। अष्टदलमिति पद्मे प्रसिद्धिः / लोकोपचाराद्' ग्रहणसिद्धिः। यथा हरीतक्यः फलानीति / तथा च पद्मपुराणे-पाथोजपत्रायतलोचनो युवा इति महर्षिप्रणीतः पाठः। पुनः किम्भूते। हिमशीतले हिमवत् शीतलं यत् तत्तथा तस्मिन् / प्रेयसीगात्रसुखस्पर्शत्वाच्छीतलम् / 'तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गका' इत्यमरः / मधुकरनिचयं जलनलिनीभ्रमरसंयोगः 1°स्वरूपकालङ्कारः / रतिगृहजघन इत्यादि / रतिगृहजघने विपुलापघने मनसिजकनकासने / मणिमयरसनं तोरणहसनं विकिरति कृतवासने // 5 // रतिगृहजघने मणिमयरसनं विकिरति घटयति रतेः रतिसंज्ञकाङ्गनायाः गृहं सन च जघनं चेति तस्मिन् / मणिमयेन रत्नमालया युक्तं रसनं च तत् / किम्भूतम् / तोरणहसनम् / 11तोरणस्य हसनं उपहासो येन स तथा तत् / अथवा / मणिमयं प्रचुरमणिनिर्मितम् / किम्भूते जघने / विपुलापघने / विपुला बृहत्तरा अपघना अवयवा यस्य स तथा तस्मिन् / 1 अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् / गात्रं वपुः संहननं शरीरं वर्म विग्रहः // इत्यमरः / पुनः किम्भूते / मनसिजकनकासने मनसिजस्य कामस्य कनकासनं सुवर्णमयसिंहासनं तस्मिन् / पुनः किम्भूते / कृतवासने कृतः वासनो वासः धूपादिकसौगन्ध्यविशेषो यस्य स तथा तस्मिन् / अथवा तरुणजनैः कृता वासना वाञ्छा यस्मिन् स तथा तस्मिन् / चरणकिसलय इत्यादि। चरणकिसलये कमलानिलये नखमणिगणपूजिते / बहिरपवरणं यावकभरणं जनयति हृदि योजिते // 6 // ___1)B 'युगले / 2 )P drops मृदू च तौ भुजौ च / 3)B drops भ्रमराणां / 4 )B drops करावेव। 5 ) B drops from नलिनी to °लोचनः / 6) B पाठमेदः प्रसिद्धः / 7) B ग्रहणसंधिः 8) A हारीतक्यः; B हरितक्यं / 9) P पयोज। 10 ) B स्वरूपालङ्कारः / 11) B तोरणानां हसनं / 12) B drops from अङ्ग to इत्यमरः /

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162