Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ श्लोकः 1] गीतगोविन्दकाव्यम् [67 राधिका वदति / हे सखि अयं विधुश्चन्द्रः मम हृदये मदनव्यथां अतीवा. तिशयेन तनोति विस्तारयति जनयति / मदनक्षोभेण संतापदुःखव्यथा ताम् / किम्भूतः। सुहृत् सखा। कस्य / मनोभुवः हृदयजस्य, मनसि भवतीति मनोभूः तस्य / किम्भूतः। विरहपाण्डुमुरारिमुखाम्बुजद्युतिः मुरारेर्मुखाम्बुजं पद्मं तस्य द्युतिरिव शोभा यस्य सः तथा। किं कुर्वन् / चेतनां धैर्य विवेकबुद्धिमपि तिरयन् आच्छादयन् / अपिशब्दोऽव्ययः। वेदनामिति पाठे। वेदनां तिरयन्नपि / वेदना शान-दुःखयोरिति हारावली / अनेन किमुक्तम् / चन्द्रमाः हरेमुखसदृश इति न परितापं प्राप्नोमि। कामस्य सुहृद्धेतोः प्रपीडयत्ययमाशयः। प्रतिम[?]रूपकालङ्कारः / तत्र हेतुमाह / समुदितमदनेत्यादि / समुदितमदने रमणीवदने चुम्बनवलिताधरे / मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे // 1 // रमते यमुनापुलिनवने विजयी मुरारिरधुना // ध्रुवपदम् // राधा वदति / अये सस्त्रि अधुना इदानीं मुरारिः श्रीकृष्णः रमते क्रीडति / कस्मिन् / वने। किम्भूते / यमुनापुलिने यमुनायाः पुलिनं यस्मिन् तत्तथा तस्मिन् / कथम्भूतः। विजयी रतिसंग्रामजययुक्त इत्यर्थः। न केवलं क्रीडति / रमणीवदने प्रेयसीमुखे मृगमदतिलकं कस्तूरीतिलकं लिखति / किम्भूतं तिलकम् / प्रविलसदलकं प्रकर्षेण विलसन्तः अलकाः क्षुद्रकुन्तलाः यत्र तत्तथा / अथवा सपुलकं यथा स्यात् सह पुलकेन रोमोद्गमेन वर्तते यस्मिन् कर्मणि तत्तथा स्यात् / कमिव / रजनीकरे चन्द्रे मृगमिव कृष्णसारकलङ्कमिव / अष्टमीचन्द्रे ललाटस्योपमानं संपूर्णे चन्द्रमसि कस्तूरिकातिलकं मृगलाञ्छनतुल्यमिव 10अर्थाल्ललाटे / उपमालङ्कारः / किम्भूते वदने / समुदितमदने सम्यकप्रकारेण मुदितो 11हर्षितो मदनः कामो यत्र तत्तथा / 12अथवा समुदितोऽतिव्यक्तोत्पन्नो मदनो यस्मात्तत्तथा तस्मिन् / पुनः किम्भूते / चुम्बनवलिताधरे चुम्बनाय 13वलितो वर्धितोऽधरोष्ठो यस्मिन् तत्तथा / अथवा चुम्बनाय वलितो 14वारितोऽधरो यस्मिन् तत्तथा / 1) A drops जनयति जययि / 2) B सुहृदः सखा / 3) B drops from मनसि to किम्भूतः / 4) B drops अपिशब्दोऽव्ययः / 5 ) B drops from वेदनां to हारावली। 6) A, B drop प्रतिमरूपकालङ्कारः। 7) मल्हाररागेण गीयते / 8) A, B रमणीय 9 ) A चलिताधरे 10 ) B drops अर्थाल्ललाटे / उपमालङ्कारः 11) B drops हर्षितो। 12 ) B drops irom अथवा to तस्मिन् / 13 ) A चलितो। 14) P's reading seems to be वारितो / A याचितो।

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162