Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 66] सटिप्पणकम् [सर्गः७ विपुलपुलकेत्यादि / विपुलपुलकपृथुवेपथुभङ्गा / श्वसितनिमीलितविकसदनङ्गा // 6 // पुनः किम्भूता / विपुलपुलकपृथुवेपथुभङ्गा विपुला विस्तीर्णाश्च ते पुलकाश्च ते रोमहर्षाः, पृथुर्महान् अधिकश्चासौ वेपथुः कम्पश्च तेषां भङ्गस्तरङ्गः उदितो यस्याः सा तथा। पुनः किम्भूता / श्वसितनिमीलितविकसदनना / श्वसितं च निमीलितं च ताभ्यां विकसितः विकाशमागतः अनङ्गो यस्याः सा तथा। श्रमजलेत्यादि / श्रमजलकणभरसुभगशरीरा। परिपतितोरसि रतिरणधीरा // 7 // पुनः कथम्भूता / श्रमजलकणभरसुभगशरीरा / श्रमेण जिलं स्वेदः तस्य कणाः तेषां भर आधिक्यं तेन सुभगं श्रीयुक्तं शरीरं यस्याः सा तथा / पुनः किम्भूता / परिपतितोरसि रतिरणधीरा / भर्तुः स्वामिनः उरसि हदये परि समन्ताद्भावेन पतिता सती, रतिरणे सुरतसङ्ग्रामे धीरा कुशला गाढालिङ्गनचुम्बननखाघातादिकर्मलोलुपपुरुषनारायण निर्दययन्त्रणभरसहनसमर्था इत्यर्थः / श्रीजयदेवेत्यादि / श्रीजयदेवभणितहरिरमितम् / कलिकलुषं जनयतु परिशमितम् // 8 // कलिकलुषं कलिहेतुकं पापं शमयतु नाशं नयतु। किम् / श्रीजयदेवभणितं हरिरमितम् / श्रीजयदेवेन भणितं च तत् हरिरमितं चेति 10कर्मधारयः। गीतं प्रलोकेनावतारयति / विरहेत्यादि / विरहपाण्डुमुरारिमुखाम्बुजद्युतिरयं तिरयन्नपि "वेदनाम् / विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् // 9 // 1) B यज्जलं। 2) B drops तेषां भर / 3 ) B drops श्रीयुक्तं / 4) B रतीतैः(2) रणे / 5 ) B drops from गाढा to इत्यर्थः। 6 ) A निर्दयत्रपाभर / 7) P श्रोजयदेवभणितमभिलिखितम् / कलिकलुषं शमयतु हरिरमितम् / / 8) A श्रीजयदेवभणितं यत् हरिरमितं तत् कलेः युगस्य कलहस्य कलुषं च पापं तत् यद्वा कलिश्च कलुषं च तयोः समाहारस्तं परिशमितं जनयतु / 9) B प्रशमितं जयतु / 10 ) B drops कर्मधारयः / 11) A चेतनां / The commantary in P and B, however has the reading चेतनां and not वेदनां /

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162