Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 7] गीतगोविन्दकाव्यम् [73 सकलभुवनेत्यादि / सकलभुवनजनवरतरुणेन / वहति न सा रुजमतिकरुणेन // 7 // या रमिता 1सा रुजं न वहति / केन / अतिशयकरुणेन अतिशयेन करणं करुणायुष्यं तेन / अथवा अतिकरुणेन अधिकं करुणस्तेन / वनमालिना किम्भूतेन / सकलभुवनजनवरतरुणेन सकलानि च भुवनानि चेति समस्तानि विश्वानि च तेषु ये जनास्तेषां मध्ये वरः श्रेष्ठः स चासौ तरुणश्चेति तेन / निर्धारणे षष्ठी। समालो बहुवीहिः ( ? कर्मधारयः)। अनेन किमुक्तम् / या वरतरुणी स्वामिना सार्धमहनिशं सुरतसुखमनुभवति सा पतिरहितानां विरहिणीनां दुःखं कामपीडादिकं न जानातीत्यर्थः / प्रविशतीत्यादि (? प्रविशतु इत्यादि)। प्रविशतु हरिरपि हृदयमनेन / श्रीजयदेवभणितवंचनेन // 8 // अनेन गीतादिप्रबन्धमन्त्रेण वनमाली हरिः श्रीकृष्णः हृदयं प्रविशतु दृग्गोचरो भवतु / अनेन केन / श्रीजयदेवभणितवचनेन / सर्वगामित्वाल्लोकानां हृदयस्थितो भवत्वित्यर्थः / अत्रान्तरे मलयानिलेन पीडिता सती राधा तं पवनं प्रत्याह / मनोभवेत्यादि / मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् / क्षणं जगत्माण विधाय माधवं पुरो मम पाणहरो भविष्यसि // 7 // हे चन्दनानिल मलयजपवन / सम्बोधने / किम्भूत / मनोभवानन्दन मनसि भवतीति मनोभवः कन्दर्पः तम् आनन्दयतीति तथा सः तस्य सम्बोधनम् / हे मनोभवानन्दन 'वामतां वक्रभावं मुञ्च, जहीहि / न केवलं वामतां वक्रतां मुञ्च, पुरोऽने माधवं श्रीकृष्णं विधाय कृत्वा क्षणं प्रसीद, क्षणमात्रं प्रसन्नो भव, अनुकूलो भव / तत्रान्तर्गर्भितं हेतुमाह / हे दक्षिण शुभाचार उत्तम / जगत्प्राण जगतो विश्वस्य प्राणभूत / पश्चात् मम दुःखिताया संतप्तायाः 1) A न सा रुजं वहति / 2) A निर्धारणे षष्ठी समासः / B drops from निर्धारणे to बहुव्रीहिः। 3) A, B श्रीजयदेवभणितवचनेन / प्रविशतु हरिरपि हृदयमनेन // 4) P मिलनेन, but in the commentary it reads वचनेन। 5) A भवतीत्यन्वयः। 6) A निधाय / 7) B adds कामसखे। 8) A drops क्षणमात्रं प्रसन्नो भव; B drops क्षणणावं / 9) B drops अनुकूलो भव / 10

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162