Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 94
________________ प्रलोकः 3] गीतगोविन्दकाव्यम् [65 कथम्भूता। हरिपरिरम्भणेन श्रीकृष्णाश्लेषेन चलितो विकारो मदनजनितरसो यस्याः सा। पुनः किम्भूता। कुचकलशोपरि तरलितहारा / कुचावेव कलशौ तयोरुपरि तरलितोऽस्थिरो हारो यस्याः सा तथा / विकचजलजेत्यादि। 'विकचजलजललिताननचन्द्रा / तदधरपानरभसकृततन्द्रा // 3 // पुनः किम्भूता। विकचजलजललिताननचन्द्रा। विकचं विकसितं च तत् जलजं पद्मं च तद्वत् ललितम् आननमेव चन्द्रो यस्याः सा तथा। विचलदलकललिताननचन्द्रा इति पाठे। विशेषेण चलन्तश्च ते अलकाचूर्णकुन्तलाप्रचेति तैललितः आननचन्द्रो यस्याः सा तथा। पुनः कथम्भूता। तदधरपानरभसकृततन्द्रा। तस्य श्रीकृष्णस्य गाढालिङ्गनानन्तरं यत् अधरपानं तस्य रमसः क्रीडाबलात्कारः तेन कृता तन्द्रा सुखानुभवो अलसजनितेषन्नतमुद्रताभावो [ ? मुद्राभावो] यस्याः सा तथा / चञ्चलकुण्डलेत्यादि। चञ्चलकुण्डलदलितकपोला / मुखरितरसनजघनगतिलोला // 4 // कथम्भूता सा। चञ्चले च ते कुण्डले चेति ताभ्यां 'दलितौ अभिहता कपोलौ यस्याः सा तथा। पुनः किम्भूता। मुखरितरसनजघनगतिलोला / मुखरिता शब्दायमाना रसना क्षुद्रघण्टिका जघनयोर्गत्या लोला चञ्चला यस्याः सा तथा / दयितविलोकितेत्यादि। दयितविलोकितलज्जितहसिता। बहुविधकूजितरतिरसरसिता // 5 // कथम्भूता सा। दयितो माधवस्तस्य विलोकितं तेन लज्जिता हसिता चेति / अत्र स्थितेन केशवेन मम पुरः सर्वाङ्गमवलोकितं निरूपितं च स्त्रीस्वभावाल्लज्जिता / मया अबलया कदापि विपरीतेन रतेन किं स भवान् वञ्चयितव्य इति हसिता। पुनः किम्भूता। बहुविधेन सारस-पारावत-लावकादिशब्दवत् कूजितेन रतिरसेन कोकपञ्चसायकादिकामशास्त्रशृङ्गारे रसितं शब्दितं यया सा तथा / 1) B विचलदलकललिता / 2) B विचलदलकललिताननचन्द्रा / 3 ) B_drops this line. / 4 ) B drops गाढा यत् / 5 ) A अलसजनितेषन्नर्तनमुद्राभावो; B अलसजनितनिमेषनर्तनमुद्रताभावो। 6) A, B ललित। 7) A ललितौ कपोलौ यस्याः सा तथा /

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162