Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 76
________________ श्लोकः 5 गीतगोविन्दकाव्यम् [47 किम्भूताम् / पुष्पिताग्राम् / पुष्पितमग्रं यस्याः सा तथा ताम् / वृत्तमपि पुष्पिताया। ष्टिव्याकुलगोकुलावनवैशादुद्धृत्य गोवर्धनं “बिभ्रद्गोपतनोस्तनोतु भवतः श्रेयांसि कंसद्विषः / दर्पणैव तदर्पिताधरतटी 'सिन्दूरमुद्राङ्कितो बाहुबल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः // 5 // कंसं द्वेष्टीति कंसद्विद तस्य कंसद्विषो बाहुर्भवतः श्रेयांसि शुभानि तनोतु विस्तारयतु / किम्भूतो बाहुः। गोवर्धनं बिभ्रत् धारयन् / किं कृत्वा / उद्धृत्य / कस्मात् / वृष्टिव्याकुलगोकुलावनवशात् प्रकुपितेन्द्रप्रयुक्तप्रचण्डवृष्टया व्याकुलं यद्गोकुलं तस्यावनं रक्षणं तस्य वशात् / किम्भूतस्य कंसद्विषः। गोपतनोः गोपस्येव तनुर्यस्य स तस्य / किम्भूतो बाहुः / गर्वेणैव तदर्पिताधरतटी तस्याः सिन्दूरं तस्य मुद्रा तया अङ्कितः चिह्नितः वल्लवानां गोपानां वल्लभाभिरङ्गनाभिः अधिकानन्दात् चिरं चुम्बितः। इति श्रीगीतगोविन्दटीकायां स्निग्धमाधवो नाम चतुर्थः सर्गः 1) B drops वृत्तमपि पुष्पिताग्रा, P adds स्निग्धः स्नेहवान् माधवो यस्मिन् सर्गे / इति गीतगोविन्दटीकायां स्निग्धमाधवो नाम चतुर्थः सर्गः; Breads स्निग्धः सहवान् (1 स्नेहवान् ) माधवो यस्मिन् सर्गः (? सर्गे) इति श्रीगीतगोविन्दे माहा( महा )काव्ये स्निग्धमाधवो नाम चतुर्थसगै (१°सर्गः)। 2) P contains neither this stanza nor the gloss thereon B gives merely the text of the stanza. 3) B °रसादुद्धृत्य / 4) B बिभ्रदल्लवसुदभिरधिन्कानन्दाच्चिरं चुम्बति / 5) B °सिन्दुरमुद्रो(द्रां) किते 6) B बाहुर्गोपतनो तनौतु (? °तनोस्तनोतु) भवता श्रेयांसि कंसद्विषः //

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162