Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 80
________________ श्लोकः 2] गीतगोषिन्दकाव्यम् [51 यत्र तस्मिन् / तं वनमालिनं हृदयेश मवचनादनुसर गच्छ / गमनविलम्बनं मा कुरु / मा कृथाः। अनुमत्यर्थे पञ्चमी किम्भूतम् / गतम् / कस्मिन् अभिसारे / सङ्केतस्थाने / किम्भूते / रतिसुखसारे रतेः सुखं तदेव सारो यस्य तस्मिन् / पुनः किम्भूतम् / मदनमनोहरवेशम्। मदनस्येव मनोहरो रमणीयः अलङ्कारा. दिना वेशो रूपभावो यस्य स तथा। तम् / नामसमेतमित्यादि। नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् / बहु मनुते नैनु ते तनुसङ्गतपवनचलितमपि रेणुम् // 2 // स वनमाली किं करोति / वेणुं वंशं वादयते / नामसमेतम् / तव नाम्ना समेतं संयुक्तम् / कृतः सङ्केतो यस्मिन् कर्मणि तत्कर्म तत्तथा। ननु हे राधे बहु बहुतरं यथा स्यात्तथा मनुते स्वीकुरुते / कम् / रेणुमपि / कथम्भूतम् / ते तव 'तनुसङ्गतम् / पवनचलितम् / पवनेन चलितः आनीतः तथा शरीररेणुसंबन्धः स चासौ पवनचलितस्तं तथा। 'पतति पतत्रे इत्यादि। पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् / रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् // 3 // शङ्कितभवदुपयानं यथा 1°स्यात्तथा तव पन्थानं मार्ग पश्यति / अवलोकयति। भवत्या उपयानम आगमनं शङ्कितमिव यस्मिन् कर्मणि तत्तथा। कस्मिन सति / पतत्रे पक्षिणि द्रुमेषु पतति सति / पत्रे विचलति सति / कथं पश्यति / सचकितनयनं यथा स्यात।चकितेन सह वर्तमाने नयने यस्मिन् कर्मणि तत्तथा। एतल्लक्षणं प्राप्य किं करोति / शयनं शय्यां रचयति / अनेन किमुक्तम् / सर्वप्रकारेणैकमनास्त्वामागतां जानातीत्यर्थः। मुखरमित्यादि। मुखरमधीरं त्यज मजीरं रिपुमिव केलिसुलोलम् / चल सखि कुजं सतिमिरपुजं शीलय नीलनिचोलम् // 4 // ततस्त्वं हे सखि राधे रिपुमिव मञ्जीरं नूपुरं त्यज / जहीहि / कुजं चल गच्छ / किम्भूतं मञ्जीरम् / 11मुखरं रवयुक्तम् / पुनः किम्भूतम् / अधीरं धीर 1)B drops अनुमत्यर्थे पञ्चमी / 2 ) B drops from किम्भूतम् to पुनः / 3) B मदनस्य मनोहरो वेषो आकारादि यस्य स तथा तम् / 4) A; B तनुते / 5) A drops तत्कर्म / 6) A रेणुम् / 7) A तनुसङ्गतपवनचलितं पवनेन चलितः तम् / ; B तनुसङ्गतपवनचलितम् / पवनेन चलितः / 8) A drops from आनीतः to तं तथा / 9) A commences with हे राधे !. 10) B भवति / 11) B मुखरं, मुखरं शब्दायमानम् /

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162