Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 88
________________ श्लोकः 2] गीतगोविन्दकाव्यम् [59 रसिकश्चासौ जनश्च सः तम् / अथवा। रसिकजनम् अतिमुदितम् अतिदृष्टं विस्तारयतु / गीतार्थ प्रलोकाभ्यां विस्तारयति कविः। विपुलपुलकेत्यादि। विपुलपुलकपालिः स्फीतसीत्कारमन्त जनितजडिमकाकुव्याकुलं व्याहरन्ती / तव कितव विधायामन्दकन्दर्पचिन्तां ___ रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी // 2 // सखी वदति वासुदेवं प्रति / हे कितव धूर्त कापटिक, सा मृगाक्षी मृगनयना राधिका विधत्ते कुरुते / काम् / अमन्दकन्दर्पचिन्ताम् / अमन्दः इत्युत्कटश्वासौ कन्दर्पश्च तेन चिन्तां सुरतसुखसंभोगप्रयोजनाम् / किम्भूता। ध्यानलग्ना / ध्यानं समाधिः तत्र लग्ना तत्परा। पुनः किम्भूता। रसजलनिधिमग्ना। रसः शृङ्गारः स एव जलनिधिः तत्र मग्ना प्रविष्टा शृङ्गाररसकुशलेत्यर्थः। पुनः किम्भूता। विपुलपुलकपालिः / विपुलानि पुलकानि पान्तीति रज[य]न्तीति विपुलपुलकपाः तेषामालिः पक्तिः विपुला विस्तृता पुलकपालिर्यस्याः तथा / अथवा / विपुला विस्तृता पुलकपालिर्माला यस्याः सा तथा। किं कुर्वती / व्याहरन्ती वदन्ती। कथम् / अन्तर्जनितजडिमकाकुव्याकुलं यथा भवति तथा / जनितश्चासौ जडिमा जाडथं च, अन्तः अभ्यन्तरे अन्तःकरणे जनितो जडिमा तेन काकुलनिः स्त्रीणां विकारशब्दः, तेन व्याकुलं व्यग्रं तत् / पुनः कथम्भूतम् / स्फीतसीत्कारं यथा भवति, स्फीतः प्रचुरः सीत्कारो यस्मिन् तत्तथा। अङ्गेष्वित्यादि। अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति / . इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत व्यासक्तापि विना त्वया वरतनु:षा निशां नेष्यति // 3 // इति श्रीगीतगोविन्दे वासकसज्जावर्णने सोत्कण्ठवैकुण्ठो नाम षष्ठः सर्गः / हे नाथ / एषा वरतनुः शोभनाङ्गी राधा / त्वया विना त्वां प्राणनाथं विना अन्तरेण निशाम् इमां रात्रि न नेष्यति / किम्भूता सती। इत्याकल्पबिकल्परचनासङ्कल्पलीलाशतव्यासक्तापि। क्रमेण / आकल्पः आभरणं विकल्पः परिशङ्का च तर्कयति तल्परचना शय्यारचना / सङ्कल्पो मानसं कर्म ध्यानं वा। इत्या 1) B जलनिधिः समुद्रस्तत्र / 2) B drops रज(योन्तीति / 3 ) P, A, B all these MSS read स्त्रीणां, possibly a mistake for स्त्रियां। 4 ) B शुभाङ्गो 5) A and B do not contain asfa-these words probably have crept in through scribe's inadvertence.

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162