Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 62] सटिप्पणकम् [सर्गः 7 किञ्च मया यदनुगमनाय यस्य श्रीकृष्णस्य अनुगमनं पश्चाद्गमनं तस्मै प्रयोजनाय निशि रात्रौ गहनम् अरण्यमपि शीलितं आलोडितम् / यदनुगमनायेति कथम् / इच्छायामपि चतुर्थी / अतो हेतोः तेन कृष्णेन ममेदं हृदयं असमशरेण कन्दर्पण कीलितं शङ्कुना विद्धमित्यर्थः। मम मरणमित्यादि। मम मरणमेव वरमतिवितथकेतना / किमिति विषहामि विरहानलमचेतना // 3 // किश्च / अथ तेन शुद्धिरहिता सती अहमिह वने विरहानलं विरहजनि ताग्नि किमिति विषहामि अनुभवामि / किम्भूता। अतिवितथकेतना। अतिवितथं अति नेष्टं केतनं सङ्केतस्थानं यस्याः सा तथा / अतो विरहानलसहनात् मम दुःखितायाः मरणमेव वरं श्रेष्ठमित्यभिप्रायः। विषहामीति गणकृतस्यानित्यत्वात् परस्मैपदम् / मामहहेत्यादि। मामहह विधुरयति मधुरमधुयामिनी / कापि हरिमनुभवति कृतसुकृतकामिनी // 4 // किञ्च अहह कष्टम् / मधुरमधु यामिनी वसन्तरजनी मां विधुरयति दुःखयति / मधुरा रमणीया च मधोर्वसन्तस्य यामिनी चेति सा। तथा कापि कृतसुकृतकामिनी हरिं कृष्णम् अनुभवति / कृत सम्पादितं महापुण्यं यया सा चासौ कामिनी चेति / अहहेत्यादि। अहह कलयामि वलयादिमणिभूषणम् / हरिविरहदहनवहनेन बहुदूषणम् // 5 // अहह कष्टम् / अहं कलयामि / वलयादिमणिभूषणम् / आदिशब्देन बिसकिसलयादिकमपि प्राप्यते। किम्भूतम् / बहुदूषणम् / केन / हरिविरहदहनवहनेन हरेः सकाशाद्विरहो विश्लेषः स एव दहनः कृशानुः तस्य वहनं धारणं तेन / कुसुमसुकुमारेत्यादि। कुसुमसुकुमारतनुमतनुशरलीलया / स्रगपि हृदि हन्ति मामतिविषमशीलया // 6 // 5इयं च वर्तमाना नगपि मालापि मां हन्ति व्यथयति सन्तापयतीत्यर्थः। कया। अतनुशरलीलया। न विद्यते तनुर्यस्य स तथा अतनुः कामः तस्य शरलीलया। 1) A, B °मिति / 2)P विषहामीति गणकृतस्यानित्यत्वात् परस्मैपदम् / B drops this line. 3) A drops किश्च / 4) A यामिनी मां विधुरयति / वसन्तसमयरात्रिः मां दुःखयति / B यामिनी हरि कृष्णम् अनुभवति / (thus drops from वसन्त° to कामिनी)। 5) B drops from इयं to अतनुशरलीलया /

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162