Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 90
________________ प्रलोकः 2] गीतगाविन्दकाव्यम् [61 तथा। अयमपि व्यभिचारीत्यर्थः / अथवा तस्य पातो निरोधः तेन सञ्जातं पातकं यस्य स तथा इति / / प्रसरतीत्यादि। प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा / विरचितविविधविलापं सा परितापं चकारोच्चैः // 2 // सा राधा परितापं खेदम् उच्चैः अतिशयेन चकार / किम्भूतम् / विरचितविविधविलापम् / विरचितो विविधो नानाप्रकारो विलापो यस्मिन् 'स तथा / तस्मिन् सति किम्भूता सा। विधुरा दुःखिता सती / कस्मिन् सति / शशधरबिम्बे चन्द्रमण्डले प्रसरति सति / विस्तारं प्राप्नुवति सति / न केवलं चन्द्रमण्डले प्रसरति। माधवे श्रीकृष्णे विहितविलम्बे सति / विरचितेति पाठे सति सा राधा उच्चैः परितापं चकार / विरचितः कृतः विविधो विलापो यत्र स तथा तम् / अनेन किमुक्तं कविना श्रीजयदेवेन / सा राधा तदेकमनाः कृष्णतत्परा वर्तत इत्यर्थः।। 'मालवरागे परिमठे ताले। कथितसमयेऽपीत्यादि। कथितसमयेऽपि हरिरहह न ययौ वनं मम विफलमिदममलरूपमपि यौवनम् / यामि हे कमिह शरणं सखीजनवचनवश्चिता // ध्रुवपदम् // 1 // हे इत्यदृष्टसम्बोधनम् / हे देव "इह अधुना के शरणं रक्षितारं यामि गच्छामि / किम्भूता सखीजनवचनवञ्चिता / सखी चासौ जनश्चेति / तस्य वचनम् / तेन वञ्चिता10 / कथम् / यतः कथितसमयेऽपि सख्या कथितश्चासौ समयश्चेति तस्मिन्नपि हरिर्वनं न यया न गतः / अहह महाकष्टं तेन कारणेन ममेदम् अमलं सुन्दरं रूपं यौवनमपि विफलं निष्फलमेवाभूत् / यदनुगमनेत्यादि। यदनुगमनाय निशि गहनमपि शीलितम् / तेन मम हृदयमिदमसमशरकीलितम् // 2 // 1) A, B drop from अथवा...to तथा इति / 2) A सः तम् / कस्मिन् सति शशधरविम्बे चन्द्रमण्डले प्रसरति विस्तारं प्राप्नुवति सति विधुरा दुःखिता / अनेनैतदुक्तम् / सा राधा कृष्णतत्परा वर्तत इत्यर्थः। 3) B drops विस्तारं प्राप्नुवति सति / 4) P adds कृत before विहित। 5) A, B drop from सा to स तथा तम् / 6) A, B drop तदेकमनाः। 7) A drops from मालव to ताले। B मालवरागेण गोयते परिमठताले। 8) A adds इति before ध्रुवपदम्। 9 ) B इह कं शरणं यामि रक्षितारं गच्छामि / 10) B adds प्रवंचिता /

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162