Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 2] गीतगोविन्दकाव्यम् [57 __ हे नाथ स्वामिन् / हे हरे श्रीकृष्ण / राधा वासगृहे सीदति / अवसाद प्राप्नोति / अवसादमेवोपपादयति / रहसि निभृते वर्तमाना सा भवन्तं त्वां पश्यति उद्वीक्षते / क्व / दिशि दिशि प्रतिदिमित्यर्थः। किम्भूतं भवन्तम् / पानं कुर्वन्तं पिबन्तम् / कानि / तदधरमधुरमधूनि / मधुराणि मधुरानुरूपीणि च / तस्या राधिकायाः अधरः तस्य मधुरमधूनि तानि। त्वदभिसरणेत्यादि। . त्वदभिसरणरभसेन वलन्ती। पतति पदानि कियन्ति चलन्ती // 2 // तथा तत्र वसन्ती त्वदभिसरणरभसेन त्वदागमनौत्सुक्येन कियन्ति कति पदानि चलन्ती सती पतति / त्वां प्रति अभिसरण अनुगमनं तस्य रभसस्तेन यदि कियन्ति पदानि चलन्ती पतति / तर्हि किमिति न म्रियत इत्याह / विहितेत्यादि। विहितविशदबिसकिसलयवलया। जीवति परमिह तव रतिकलया // 3 // हे कृष्ण / इह अस्मिन् समये परं केवलं तव रतिकलया, रतिलेशः कला, तया जीवति / किम्भूता। विहितविशदबिसकिसलयवलया। बिसस्य मृणालस्य किसलयानि / विशदानि शुभ्राणि च तानि विसकिसलयानि च तेषां वलयानि विहितानि कृतानि विशदबिसकिसलयवलयानि यया सा तथा। मुहुरवलोकितेत्यादि। मुहुरवलोकितमण्डनलीला / मधुरिपुरहमिति भावनशीला // 4 // हे नाथ नारायण ! *पुनः किम्भूता सा। मधुरिपुरहमिति भावनशीला / 5मधुरिपुः श्रीकृष्णः अहमेव इति भावेन शीलं स्वभावो यस्याः सा तथा / पुनः किम्भूता सती / मुहुरवलोकितमण्डनलीला। मुहुः पुनः पुनः अवलोकितानि च तानि मण्डनानि हाराङ्गदादीनि च / तेषु लीला क्रीडा यस्याः सा तथा / 'मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समा इत्यमरः। अनेन किं कथितम् / हाराङ्गदकङ्कणमुकुटालङ्कारादिनालङ्कृतं . शङ्खचक्रगदापद्मधारिणं पीताम्बरं 1) A भवन्तम् / तदधरमधुरमधूनि पिबन्तं तस्या राधिकाया अधरस्य मधुराणि मधूनि तानि पिबन्तम् / 2) P drops त्वदागमनौत्सुक्येन; B ( त्वदभिसरण )मनुगमनं तस्य रभसस्तेन वलन्ती कियन्ति पदानि चलन्ती पतति / 3).A म्रियते तत्राह / 4) A पुनः सा मधुरिपुरहमिति भावनशीला सा वर्तते / 5) A drops from मधु ...to मण्डनलीला। 6) A पीताम्बरं नीलनीरयुक्तनीरदाभं लक्ष्मीकौस्तुभोरस्क वनमालिनं ध्यानयुक्ता हृदयस्थं सततमवलोक्य अहमेव मधुरिपुरिति भवन्मयतां प्राप्ता अयमाशयः / ततः किं करोतीत्याह /

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162