Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 56] सटिप्पणकम् [सर्गः 6 कथं यथा स्यात् / मन्दं यथा स्यात् , क्रियाविशेषणम् / पदानि वितन्वतीम् विस्तारयन्तीम् / किं कृत्वा / मुहुः स्थित्वा / क्व / प्रतितरु / तरं तरं प्रति। तस्मिन् / अव्ययीभावसमासः / अनेन किमुक्तम् / कामरसजनकवचनैर्मानमपनयतीत्यर्थः। इति श्रीगीतगोविन्दटीकायाम् अभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः। षष्ठः सर्गः / सोत्कण्ठवैकुण्ठः / गीतं प्रलोकेनावतारयति / अथ तामित्यादि / अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा / तच्चरितं गोविन्दे मनसिजमन्दे सखी पाह // 1 // अथानन्तरं या प्रस्थापिता सखी ततो गत्वा तां राधां गोविन्दे कृष्णे समीपं गन्तुमशक्ताम् असमर्थी चिरं बहुकालं श्रीकृष्णेऽनुरक्तां युक्तं प्राह / किम्भूते / मनसिजमन्दे / मनसि जायत इति मनसिजो मारः तेन मन्दः क्लान्तस्तस्मिन् / किं कृत्वा / एवंगुणविशिष्टं राधिकायाश्चरितं तच्चरितम् / गुणकरीरागे। रूपकताले / पश्यति दिशीत्यादि। पश्यति दिशि दिशि रहसि भवन्तम् / तदधरमधुरमधूनि पिबन्तम् // नाथ हरे सीदति राधा वासगृहे // ध्रुवपदम् // 1 // 1) A drops यथा स्यात् क्रियाविशेषणम् / 2) A drops तस्मिन् / 3) A drops अभिसारिकावर्णने B concludes thus, इति श्रीगीतगोविन्दे महाकाव्ये श्रीजयदेवकृतौ टीकायां साकाक्षपुण्डरीकाक्षो रामा( ? धा )भिसारिकावर्णनं नाम पञ्चमः सर्ग(गः) / 4) B adds the following stanza in concluding the canto but does not give the gloss thereon : राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थलो नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः / स्वच्छन्दं ब्रजसुन्दरीजनमनस्तोषप्रदोषोदयः __ कंसध्वसनधूमकेतुरवतु त्वां देवकीनन्दनः / / 5) A drops किं कृत्वा / 6) P गणकरौ, A drops रूपकताले; B नटरागेण गीयते वासगृहे / 7) P नाथ हरे विरहे तब सीदति राधा / 8) P ध्रुवं पदम् /

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162