Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ श्लोकः-२] गीतगोविन्दकाव्यम् [49 कस्मै। विरहिहृदयदलनाय / विरहिणां हृदयानि तेषां दलनं विदारणं तस्मै / खेदमेवाभिनयेन दर्शयति। दहतीत्यादि। देहति शिशिरमयूखे मरणमनुकरोति / / पतति मदनविशिखे विलपति विकलतरोऽति // 2 // हे सखि वनमाली मरणम् अनुकरोति / मृततुल्यो भवतीत्यर्थः। कस्मिन् सति / शिशिरमयूखे 'चन्द्रे दहति सति / शिशिराः शीतला मयूखा रश्मयो यस्य सः तस्मिन् / तथा विलपति परिदेवनं करोति / कस्मिन् सति / मदनविशिखे पतति सति / मदनस्य विशिस्त्रः शरः तस्मिन् / किम्भूतः *विकलतरोऽति / अतिशयेन विकलः विकलतरः / प्रकृष्टार्थे तरतमौ प्रत्ययौ भवतः। ध्वनतीत्यादि। ध्वनति मधुपसमूहे श्रवणमपिदधाति / मनसि चलितविरहे निशि निशि रुजमुपयाति // 3 // हे सखि आत्मनः श्रीकृष्णः श्रवणमपिदधाति / आच्छादयति। कस्मिन् सति / मधुपसमूहे ध्वनति कूजति सति / तथासौ निशि निशि प्रतिरात्रं रुजं सन्तापम् उपयाति गच्छति / कस्मिन् सति / मनसि चलितविरहे सति। चलितो वद्धितो विरहः खेदो यस्मिन् तत्तस्मिन् / विरहशब्देनात्र दुःखमुच्यते / वसतीत्यादि। वसति विपिनविताने त्यजति ललितधाम / लुठति धरणिशयने बहु विलपति तव नाम // 4 // अथासौ वसति निवासं करोति / कस्मिन् / 'विपिनविताने / विपिनस्य वितानो विस्तारः विस्तीर्णवने इत्यर्थः / ललितं सुन्दरं धाम गृहं त्यजति / तथासौ लुठति / कस्मिन् / धरणिशयने / धरण्येव शयनं तस्मिन् / तथा तव नाम बहु यथा स्यात्तथा विलपति जपति / अनेन किमुक्तम् / सर्वविषयं परित्यज्य रूपगन्धादिकं सततं त्वामनुध्यायतीत्यर्थः। 1) P. leaves out the stanza but gives the comment thereon. 2) B drops चन्द्रे / 3) B परिवेदनं। 4) B विकलीकरोति / B drops from अतिशयेन to भवतः। 5) A श्रीकृष्णः मधुपसमूहे शिलीमुखकदम्बे ध्वनति कूजति सति श्रवणं श्रोत्रन्द्रियम् अपिदधाति आच्छादयति तथा मनसि चलितविरहे सति निशि रात्रौ रुजम् उपयाति संताप प्राप्नोति / 6) B adds सति after ध्वनति / 7) A विपिनस्य वितानो विस्तारः विस्तीर्ण वनमित्यर्थः / 8) B drops जपति /

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162