Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 79
________________ 50] सटिप्पणकम् [सर्गः५ भणतीत्यादि। भणति कविजयदेवे विरहिविलसितेन / मनसि रभसविभवे हरिरुदयतु सुकृतेन // 5 // तथा श्रोतृणां मनसि हृदये हरिः कृष्णः उदयतु / केन। सुकृतेन / गीतजनितपुण्येन / किम्भूते मनसि / 'चलितविभवे / चलितो वर्धितो विभवो यस्मिन् तत्तस्मिन् / अथवा रभसविभवे / रभसस्य विभवः आधिक्यं रभसः औत्सुक्यं तस्मिन् / कस्मिन् सति / कविजयदेवे भणति सति / कविश्चासौ जयदेवश्चेति तस्मिन् / केन हेतुना / विरहविलसितेन / विलसितं चेष्टितम् / प्रलोकेन पूरयति। पूर्वमित्यादि। पूर्व यत्र समं त्वया रतिपतेरासादिताः सिद्धय स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः / ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावली भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति // 2 // सखी वदति। हे राधे / माधवः कृष्णः पुनर्वाञ्छति / किम् / त्वत्कुचकुम्भनिर्भरपरीरम्भामृतम् / तव कुचकुम्भयोः परीरम्भो गाढालिङ्गनं स एवामृतं तत् / कस्मिन् स्थाने / तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे। निकुञ्जमेव मन्मथस्य कामस्य महातीर्थ अधिष्ठानस्थानम् / कथम् / पूर्व प्राक् / कुत्र। यत्र निकुञ्ज त्वया समम् आसादिता अनुभूताः / काः / रतिपतेः कामस्य सिद्धयः रतिक्रीडाः। किं कुर्वन् / अनिशं सर्वदैव त्वां ध्यायन् / न केवलं ध्यायन् / भूयः पुनरपि जपन् / काम् / तवैवालापमन्त्रावलीम् / आलापाः अन्योऽन्यं मिथ:कथनं त एव मन्त्रास्तेषां आवलिः पङ्क्तिः सा ताम् / गुर्जरीरागे एकतालीताले / रतिसुखसार इत्यादि। रतिसुखसारे गतमभिसारे मदनमनोहर्रवेषम् / - न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् // 1 // धीरसमीरे यमुनातीरे वसति वने वनमाली / गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली // ध्रवपदम् // सखी वदति। हे नितम्बिनि राधिके / वनमाली नन्दसूनुः वने वसति / वर्तते / कुत्र / यमुनातीरे / कथम्भूते / धीरसमीरे। धीरो मन्दः समीरो वायुः ___ 1) P मनसिजरसविभवे; A मनसिजरभसविभवे / 2) A चलितविभवे / चलितो वर्धितो विभवो यस्मिन् तत्तस्मिन् / अथवा रभसस्य विभव आधिक्यं...। 3) A. B विरहिविलसितेन। 4) A गुर्जरोरागे / B drops गुर्जरोरागे एकतालीताले / 5) A, वेशम् /

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162