Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 67
________________ चतुर्थः सर्गः / स्निग्धमाधवः / गीतार्थ श्लोकेन सूचयति यमुनातीरेत्यादि / यमुनातीरवानीरनिकुब्जे मन्दमास्थितम् / प्राह प्रेमभरोभ्रान्तं माधवं राधिकासखी // 1 // ___ राधिकासखी गीतार्थ श्लोकेन प्राह। माधवं प्रत्याह / का। राधिकासखी। राधिकायाः सखी। किम्भूतम् / मन्दं यथा स्यात्तथा स्थितम् / कुत्र / यमुनातीरवानीरनिकुञ्ज / वानीरस्य वेतसस्य निकुञ्ज यमुनातीरे वानीरनिकुञ्ज तस्मिन् / किम्भूतम् / प्रेमोभ्रान्तम् / प्रेम प्रीतिः तस्य भरः आधिक्यम् / तेन 'उद्भ्रान्तो विह्वलः। कानडरागे एकतालीताले यदेव प्राह तदर्शयति निन्दति चन्दनेत्यादि / निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् / व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् // 1 // सा विरहे तव दीना। माधव मनसिजविशिखभयादिव भावनया त्वयि लीना।ध्रुवपदम् // 2 // हे माधव तव विरहे वियोगे तनुगतं चन्दनं निन्दति / दहनमिव दूषयति / अनु तदनन्तरं इन्दुकिरणं च निन्दति / 'यतोऽधीरा खेदं क्लेश विन्दति लभते / तथा च / मलयसमीरमपि गरलमिव कलयति मनुते / मलयस्य मलयाचलस्य समीरः पवनस्तम् / गरलं विषमिव तुल्यम् / केन / व्यालनिलयमिलनेन / व्यालानां उरगानां निलया आश्रयाश्चन्दनतरवः / तैः सह मिलनं संस्पर्शः तेन / अतो ___ 1) A कालिन्दीतटवेतसकुञ्ज मन्दं यथा स्यात्तथा स्थितं प्रेमोद्धान्तं माधवं प्रति राधिकासखी प्राह। 2) P भ्रान्तो / 3) A कर्णाटरागे / ; B करणाटरागेण गीयते / एकताले / 4) B किरणमनु वि(वि)दति खेदमधी(र) चन्दनमिदुरं (?) / व्यालनिलयमिलनेन गलप्तिव (? गरलमिव) / 5) B adds केशव before सा / 6) B विसि ( ? विशिख ) / 7) A, B यतो धीर खेदं क्लेसं(शं) विदति लभते / 8) B मलयस्य मलयाचलस्यसमीरः पवनः त गरल(? मलय )समीरमपि।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162