Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ प्रलोकः 4] गीतगोविन्दकाव्यम् [ 39 दीना दुःखिता लीना शरणागता। कस्मिन् / त्वयि / कया। भावनया / हृदिस्थ त्वद्रूपध्यानेन / कस्मादिव / मनसिजविशिखभयादिव / मनसि जातः मनसिजः कन्दपः / अलुक्समासोऽयम् / तस्य विशिखः। शरः तस्माद्भयम् / तस्मादिव / तत्तथा। अविरलेत्यादि। अविरलनिपतितमदनशरादिव भवदवनाय विशालम् / स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालम् // 3 // सा सजलनलिनीदलजालं वर्म कवचं करोति / जलेन सह वर्तमानानि सजलानि च तानि नलिनीदलानि चेति कर्मधारयः समासः / तेषां जालं समूहः यत्र तत् / कस्मिन् / स्वहृदयमर्मणि / स्वहृदयमेव मर्म जीवनस्थानम् / तस्मिन् / किम्भूतम् / शविालं विस्तीर्णम् / कस्मै। भवदवनाय / तादर्थ्य चतुर्थी / भवतोऽवनं रक्षणं तस्मै / भयहेतुमाह / कस्मात् / अविरलनिपतितमदनशरात् / अविरलो निपतितो मदनशरस्तस्मात् / अनेन किमुक्तम् / प्रयोजनमाह / संतापयुक्तापि राधिका स्वहृदयस्थं कृष्णं सततं पश्यति जानातीत्यर्थः। कुसुमेत्यादि। कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् / . व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् // 4 // 'तथा च। कुसुमशयनीयं पुष्पशयनीयं पुष्पशय्यां करोति / किम्भूतं तत् / "कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् / अनल्पा या विलासस्य कलाः ताभिः कमनीयं मनोहरम् / "तत्किमिव / व्रतमिव / कस्मै। 'तव परिरम्भ. सुखाय। परिरम्भणस्यालिङ्गनस्य सुखं तस्मै / अन्योऽपि यः कश्चिदभीष्टफलाकाझी भवति सोऽपि दुष्कर व्रतादिकं करोति / अनेन किमुक्तम् / नारायणविरहसंतापात् कुसुमशयनीयेऽपि दुःखं न जहातीत्यर्थः / - 1) B शरणागततस्मि त्वपाकपा (?) भावनया हृदि त्वद्रूपनेध्योन (? त्वद्रूपध्यानेन) / 2) B मनसिजस्य विशिखा छरः ( ? शरः ) तस्माद्भयम् / 3) A तस्य विशिखाः शरास्तेभ्यो भयं तस्मादिव 4) B drops तादर्थं चतुर्थी / 5) A drops from अनेन to प्रयोजनमाह / 6) A संतापयुक्तापि राधिका कृष्णं सततं पश्यतीत्यर्थः / ; B drops from संताप to जानातीत्यर्थः / 7) A तथा राधा / 8) A, B drop पुष्पशयनीय 9) A कुसुमशरस्य ये शराः तेषां तल्पः शय्या बाणशय्यामित्यर्थः / 10) A किमिव; B तं कमिव कस्मै। 11) P तत्परिरम्भसुखाय। 12) B drops व्रतादि। 13) B drops from अनेन to जहातीत्यर्थः /

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162