Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 71
________________ 42] सटिप्पणकम् [ सर्गः 4 'आवासो विपिनायते' इत्यादि / आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते / सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दोऽपि यमायते विरचयन् शार्दूलविक्रीडितम् // 10 // हे प्रिय कृष्ण / अस्या राधिकायाः आवासः क्रीडाहय विपिनायते कण्टकाक्रान्तारण्यमिवाचरति / तथा प्रियसखीमालापि इष्टसहचरीपङ्क्तिरपि जालायते जालमिवाचरति / * आनायः पुंसि जालं स्यात्सणसूत्रं पवित्रकम्' इत्यमरः। प्रिया चासौ सनी चेति तस्या माला / श्वसितेन सह तापोऽपि दावदहनज्वालाकलापायते / दावदहनो वनाग्निः तस्य ज्वाला तस्याः कलापः समूहः शोकदायकः भयङ्करो वा तद्वदाचरतीत्यर्थः / तथा हन्तेति विषादे कष्टे वा / हे स्वामिन् सा राधा हरिणीरूपायते / हरिणीरूपमिवाचरति / चिन्तातिवर्तते। केन कृत्वा। त्वद्विरहेण / तव विरहो वियोगस्तेन / हा कष्टम् / कथमेतद्युज्यते। 'तथा विषयत्वात्तस्याः किं कन्दोऽपि मदनोऽपि यमायते / यम इवाचरति / अथवा हा कष्टम् / सा हरिणीरूपायते / अन्यच्च / कन्दर्पोऽपि यमायते / किं कुर्वन् / शार्दूलविक्रीडितं विरचयन् / शार्दूलो व्याघ्रः व्याघ्रवद्भयं जनयन् / यमवद् दुःखमातनोतीत्यर्थः। वृत्तमपि शार्दूलविक्रीडितं नाम / देशाख्यरागे। एकतालीताले / स्तनेत्यादि। स्तनविनिहितमपि हारमुदारम् / सा मनुते कृशतनुरतिभारम् / राधिका विरहे तव केशव // ध्रुवपदम् // 1 // हे केशव / सा राधिका तव विरहे विश्लेषे कृशतनुर्दुर्बला। स्तने विनिहितं कुचमण्डले आरोपितं तम् उदारं सुन्दरं हारं मुक्तालङ्कारं भारमिव मनुते / कलयति जानाति / कृशा तनुर्यस्याः सा तथा / स्तनयोर्विनिहितो न्यस्तस्तम् / सरसमसृणमित्यादि। सरसमसृणमपि मलयजपङ्कम् / पश्यति विषमिव वपुषि सशङ्कम् // 2 // 1) B ज्वालायते। 2) A, B कण्टकारण्यमिवाचरति / 3) B drops from आनायः to इत्यमरः / 4) P, A स्थानसूत्रं / 5) A तथा हन्ते ( ? हन्तेति ) विषादे कष्टे च / B तथा हन्त खेदे कष्टे वा / 6) B कथमेतत्प्रयुज्यते / 7) A कथाविषयत्वात्, B तथा विषमत्वा ( ? विषयत्वात् ) / 8) B drops from वृत्तमपि to नाम / 9) P देशाख रागे। एकतालोताले; A देशाखरागे / तिसारकताले; B देशाखरागेण गीयते / एकतालीताले।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162