Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ लोकः 9] गीतगोविन्दकाव्यम् [41 प्रतिपदमित्यादि / प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् / त्वयि विमुखे मयि सपदि सुधानिधिरपि तेनुते तनुदाहम् // 7 // सा राधिका प्रतिपदं प्रतिक्षणं निगदति वक्ति / किम् इदम् / इदमिति ब्रूते / सपदि तत्क्षणादेव / सुधानिधिरपि चन्द्रोऽपि तनुदाहं देहसंतापं तनुते विस्तारयति / अनेन किमुक्तम् / स्वामिनि विपरीते सति सज्जनोऽपि दुःखदायको भवतीत्यर्थः। ध्यानलयेनेत्यादि। ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् / विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् // 8 // सा राधिका पुरोऽग्रे ध्यानलयेन (ध्यान)योगेन दृष्टा भवन्तम् / परिकल्प्य संमुखं कृत्वा / अतीव दुरापं मत्वा विलपति / शोचति / ध्यान चित्तवृत्तिनिरोधः, तस्य लयः ऐकाग्रयं तेन / अतीव दुरापम् / अतिशयेन दुष्प्राप्यम् / न केवलं विलपति / हसति / मां "सुरूपां त्यक्त्वाऽन्यामु पसरसीति हास्यं करोति / अथानन्तरं मम प्रेमादिकं न स्मरसीति विषीदति खेदं विदधाति / अथवा यद्यहं सौभाग्यवती भवामि तर्हि कथं मां 1°हरिः परिहरतीति"रोदिति / अश्रुमुखीभवति। 1 चञ्चति शनैः शनैर्गच्छति। 18त्वदर्शनार्थ इतस्ततो व्रजतीत्यर्थः / मम गुणातिशयं स्मृत्वा स्वयमेव हरिरागमिष्यतीति तापं मुञ्चति / संतापं परित्यजतीत्यर्थः। श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् / हरिविरहाकुलवल्लवयुवतिसखीवचनं पठनीयम् // 9 // - इदं गीतम् / श्रीजयदेवभणितम् अधिकं यथा स्यात्तथा मनसा हृदयेन नटनीयमस्ति / तर्हि भक्तजनैः पठनीयम् / किं हरिविरहाकुलबल्लवयुवतिसखी। तस्याः वचनम् / शेषमर्थ श्लोकेन संपादयति / 1) A B मिति / 2) B कुरुते। 3) A इदमिति किम् / माधव तव चरणे पतिता। B किमितमिति(?)ब्रूते सपदि तत्क्षणमेव / 4) B दुःखाय / 5) P चुम्बति, A पंचति / 6) A कृत्वा। 7) P सरूपां / 8)B मुक्ता (? मुक्त्वा ) / 9) P °नुपसरसीति, A मुपसर्पतीति / 10) A मुरारिः / 11) P, B रोदति / 12) P अञ्चति, A वञ्चति / 13) B drops this sentence.

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162