________________ प्रलोकः 5] गीतगोविन्दकाव्यम् तानि / निर्जितजगन्ति / निर्जितानि जगन्ति यैस्तानि तथा। कथम्भूतायां अनङ्गजयजङ्गमदेवतायाम् / जङ्गमरूपा चासौ देवता चेति / अनङ्गस्य जयाय जङ्गमदेवता तस्यां देवतायामित्यर्थः। 'इति श्रीगीतगोविन्दटीकायां मुग्धमधुसूदनो नाम तृतीयः सर्गः // 1) P जङ्गमरूपी........., B drops from जङ्गम to चेति / 2) B adds या after देवता। 3) B adds the following stanza after the fifth one, but does not have the gloss on it : ती(ति)र्यकण्ठविलोलि(ल)मौलितरलोवत्तंसश्य(स्य) (? तरलोत्तंसस्य) वसोवर(वंशोच्चर द्गीतस्थानकृतावधानललनालझर्न संलक्षिताः / प्रेम्णा कन्दलितासु (?कन्दलिते) मुग्धा(ग्धे) मधुरे (सुमुग्धमधुरे) राधामुखेन्दौ सुधा सारे वो मधुसूदनस्य ददतु क्षेमं कटाक्षोर्मयः /