Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ [35 श्लोकः 3] गीतगोविन्दकाव्यम् मूर्छाम् इतः गतः मूच्छितः स चासौ जनश्चेति तस्य घातो मारणं तेन / तव कथं भूञ्छितत्वं तदाह / तदारभ्य / अथापि मनागपि किमपि मनो हृदयं न संधुक्षते / स्वास्थ्य न भजते / विरहपीडादिकं न मुञ्चति / किम्भूतम् / स्मरशरवत् कामबाणवत् / उदश्चन्तः प्रेवन्तो ये कटाक्षा एव आशुगाः तेषां श्रेणी पङ्क्तिः परम्परा तया जर्जरितं खिन्नं निःसारम् / कस्याः कटाक्षाशुगाः। तस्याः राधिकाया एव / कथम्भूतायाः। मृगीदृशः "मृग्या इव दृशौ यस्यास्तस्याः। उपालम्भनं पुनराह भूचाप इत्यादि / भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् / मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान् सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति // 3 // हे राधे निर्मातु सम्पादयतु। 'कः कटाक्षविशिखः। कटाक्ष एव विशिखः बाणः। काम् मर्मव्यथाम् / मर्मणि स्थाने व्यथाम् / किम्भूतः भ्रचापे निहितः निक्षिप्तः / तथा कबरीभारोऽपि करोतु / कबरी 1°केशपाशः स एव 11भारः गुरुत्वात् / कम् / मारोद्यमम् ।12मारणं मोहः तस्य उद्यमस्तम् / अथवा / 13मारः कामः तस्योद्यमस्तम् / कथम्भूतः / श्यामात्मा कृष्णवर्णः / न केवलं श्यामात्मा कुटिलश्च / 14वक्रिमायुक्तः। 15 एतस्य मारणं युक्तं तथा / तावत् / अयं विम्बाधरः तनुताम् / कम् / मोहम् अज्ञानम् / कथम्भूतः। रागवान् / रागोऽस्यास्तीति परिणामरक्तः। एतस्यापि युक्तम् / 16कुतस्तवेयं प्रतिपत्तिः। तत्राह / तवाय स्तनमण्डलोऽपि मम प्राणैः समं कथं क्रीडति / 1'प्राणान् ग्रहीतुं कथमिच्छति / किम्भूतः / सवृत्तः / सत्साधु वृत्त वर्तुलत्वं 18यस्य स तथा। 1 वृत्तमिति व्यवहारेऽपि / शब्दच्छलेन 2°आचक्ष्यते / सदाचारोऽप्यनाचार इत्यभिप्रायः। 1) B drops this line. 2) A प्राप्तः / 3) B नो हृदयं / 4) B भजते / 5) A drops निःसारं; B निःसार (! निःसारं)। 6) B कटाक्षेपा (? कटाक्षा एव) आगाः / 7) P मृग्या एव दृशः, मृग्या एव दृशौ या सा तथा (?) / B reads this sentence as मृगोदृशो यस्याः सा तथा / उषा( ? पा)लंभनं पुनराह / 8) A places निर्मातु संपायितु (? सम्पादयतु ) / afterमर्मणि स्थाने व्यथाम् / 9) A, B drop कः / कटाक्षविशिखः / 10) B केशः (1) 11) B drops गुरुत्वात् / 12) B drops मारणं मोहः तस्य उद्यमस्तम् / अथवा। 13) B मारस्य कामस्य उद्यमः [ तम् ] / 14) B विक्रम(?विक्रमा)युक्तः / 15) P एतस्य मरण; B dropsfrom एतस्य मारणं to परिणामरक्तः। 16) B कुतः स्त(त). स्येयं प्रतिपती (? प्रतिपत्ति )स्तत्राह / 17) B प्राणानां हितुमिछतीति (? प्राणान् ग्रहीतुमिच्छतीति ) / 18) B drops य / 19) B drops from वृत्तमिति to स्वमनोगतमाह / 20) A याचक्षते /

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162