Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 65
________________ 36] सटिप्पणकम् . [ सर्गः 3 श्रीकृष्णः स्वमनोगतमाह तानि स्पर्शेत्यादि / तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा / सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं। __ तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते // 4 // यदि राधिकायां मानसं मनः लग्नसमाधि विषयासङ्गे सत्यपि / हन्तेति हर्षविषादयोः तर्हि 1विरहस्य व्याधिः पीडा। कथं विषयासङ्गः / इति अनेन प्रकारेण / अधुनापि / शोर्नेत्रयोर्विभ्रमाः विलासाः स्वयमेव तज्जातीया एव / किम्भूताः।तरलाःस्निग्धाः इतरलाश्च ते स्निग्धाश्चेति। यदत्र स्वभावसंप्रत्ययः। वक्त्राम्बुजसौरभं सौगन्ध्यं येन स च / अथापि / गिरां वाचां वक्रिमा वक्रभाव: स एव वर्तते / सुधास्यन्दी सुधां स्यन्दितुं शीलमस्येति स तथा / यास्वादिता सपदि बिम्बाधरमाधुरी सैव तज्जाजीयैवास्वाद्यते / "मधुरस्य भावः माधुर्यम् / बिम्बाधरस्य माधुरी सा इति विशेषा ज्ञेया। भूपल्लवेत्यादि / भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणा गुणः श्रवणपालिरिति स्मरेण / तस्यामनङ्गजयजङ्गमदेवतायामस्त्राणि निर्जितजगन्ति किमर्पितानि // 5 // इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः / तस्यां राधिकायां स्मरेण कन्दर्पण स्वास्त्राणि अर्पितानि किमिति वितर्कः। 1°कानि अस्त्राणि। तानि11कानि / भ्रूपल्लवं धनुः। अपाङ्गतरङ्गितानि बाणाः। अपाङ्गस्य नेत्रान्तस्य 1 तरङ्गितानि कटाक्षाः। श्रवणपालिः गुणः। एतानि किम्भू 1) B विहरस्य (१विरहस्य)। 2) B नेत्रयो ट (ई) शोविलासाः स्वतमेव (? स्वयमेव) जतज्जातिया (? तज्जातीया) एव / 3) B तरलाश्चेति / 4) A... संप्रत्ययाः। B drops from यदत्र to स च 5) P सुधा स्यंदितु...A सुधां स्यन्दितुं शीतल(? शील)मस्येति...; B सुधा स्यन्दितुं शीलमस्ये स तथा / 6) A drops स्वादिता सपदि बिम्बाधरमाधुरी, B यास्त्रादित (1 यास्वादिता) सपदि किं(बि)बाधरमाधुरो सैव तैर्जातीभावः(? तज्जातीयैव ) / 7) A मधुरभावो माधुरी; B drops from मधुरस्य...to ज्ञेया। 8) P. स्वास्ने; B स्वहस्तेन / 9) A वितर्क (6), B वितकं (? वितर्कः) 10) P लिका (? कानि)। 11) Aतदाह, B ता कामि (1 तानि कानि) / 12) A निरीक्षितानि / 13) A नेत्रप्रान्तस्य /

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162