Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ - सटिप्पणकम् [सर्गः१; हे केशव / धृतरघुपतिरूप / धृतं रघुपतेः 1श्रीरामस्य रूपं येन स तथा तस्य संबोधनम् / हे धृतरघुपतिरूप / त्वं रणे संग्रामे दिक्षु आशासु दशमुखमौलिबलि वितरसि ददासि / दशमुखानि यस्य तस्य मौलयः मूर्धानः स एव बलिः पूजोपहारस्तम् / किंभूतम् / दिक्पतिकमनीयम् / दिशां पतयः इन्द्रादयः तेषां कमनीयं अभिलषणीयं तम् / पुनः किंभूतम् / रमणीयं शोभनम् / . वहसीत्यादि वहसि वपुषि विशदे वसनं जलदाभं हलहतिभीतिमिलितयमुनाभम् / केशव धृतहलधररूप जय जगदीश हरे // 8 // हे केशव / धृतहलधररूप / धृतं हलधरस्य बलभद्रस्य रूपं येन स तथा / तस्य संबोधने हे धृतहलधररूप / त्वं विशदे निर्मले वपुषि शरीरे वसनं दुकूलं वहसि / किंभूतं वसनम् / जलदाभम् / जलदो नीलमेघः तस्य आमेव आमा दीप्तिर्यस्य तत्तथा / पुनः किंभूतम् / हलहतिभीतिमिलित यमुनाभम् / हलेन हतिः हननं तस्याः भीतेर्भयात् मिलिता आगता सा चासो यमुना च तस्याः आमेव आभा दीप्तिर्यस्य तत्तथा / निन्दसीत्यादि निन्दसि यज्ञविधेरहह श्रुतिजातं सदयहृदयदर्शितपशुघातम् / केशव धृतबुद्धशरीर जय जगदीश हरे // 9 // हे केशव / धृतबुद्धशरीर / धृतं बुद्धस्य शरीरं येन तस्य संबोधनम् / हे धृतबुद्धशरीर / त्वं श्रुतिजातं वेदार्थतत्त्वं निन्दसि / कस्य / यज्ञविधेः यज्ञानां विधिषिधानं तस्य / किंभूतम् / दर्शितपशुघातम् / दर्शितः पशुधातो मारणं येन तत्तथा तत् / अथवा किंभूतं श्रुतिजातम् / सदयहृदयदर्शितपशुपातम् / सदयहृदया ब्राह्मणाः तेषां दर्शितः पशुधातो मारणं येन तत्तथा तत् / कथं निन्दसि / अहहेति खेदे / गवादिपशुघातं धिगिति / तस्य संबोधने / बौद्धागमशास्त्र अहिंसा परमो धर्म इति न्यायात् / म्लेच्छनिवहेत्यादि म्लेच्छनिवहनिधने कलयसि करवालं धूमकेतुमिव किमपि करालम् / केशव धृतकल्किशरीर जय जगदीश हरे // 10 // 1) B रामचन्द्रस्य / 2) B दिशासु / 3) A यस्य मौलयः, B यस्य समौलय मूर्धानः /

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162