Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 49
________________ 20] सटिप्पणकम् [सनः 1 प्रसनम् / किर्तरि षष्ठी / तेन क्लेशो यथा तथा। तस्मादिव / कया अनुसरति / प्रालेयप्लवनेच्छया प्रालेयं हिमं तत्र प्लवनं अवगाहः तत्रेच्छा तया। तथा पिकानां कोकिलानां गिरो वाचः उन्मीलन्ति प्रचरन्ति / किंरूपाः / कुहूः कुहूरिति / किंभूताः कलोत्तालाः / कला मधुरा अस्फुटाश्च ताः उत्तालाश्च उच्चाः एताः उत्ताना' इति पाठे अयमेवार्थः। कस्मात् / हर्षोदयात् / हर्षस्य आनन्दस्य / उदयः उद्भवः तस्मात् / किं कृत्वा [आलोक्य ] अवलोक्य। कानि / रसालमौलिमुकुलानि कुसुमकुड्मलानि तानि / अथवा किञ्चित् स्निग्धानि च तानि रसालमौलिमुकुलानि च तानि / इदानी समयकथोपक्रमं परिहाय गायतां शृण्वतां चाशिषमाहरासोल्लासभरेण विभ्रमभृतामाभीरवामझुवा मभ्यण परिरभ्य निर्भरमुरः प्रेमान्धया राधया / साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति ___ व्याजादुत्कटचुम्बितः स्मितमनोहारी हरिः पातु वः // 3 // पातु रक्षतु / कः / हरिः / रोगशोकसन्तापादिकं हरतीति हरिः अर्थाअक्तजनस्य / कान् / वः युष्मान् / कथम्भूतो हरिः। उद्भटचुम्बितः उद्भटः सोत्कटं प्रकटं यथा स्यात्तथा चुम्बितः।10आत्ममुखेन कृष्णमुख(ख) संयोगि(गी)कृतमित्यर्थः / कया राधया / कथम्भूतया / प्रेमान्धया। प्रेम्णा अन्धा सा तया कृष्णस्यातिप्रीत्या / चक्षुःप्रयोजनाभावादासन्नसखीजनादिकं नावलोकयतीत्यर्थः / कस्मात् / गीतश्रुतिव्याजात् / 11गीतस्य सम्पूर्णभरतोक्तगुणसहितस्य श्रुतिः श्रवणम् / तस्याः व्याजः छलः तस्मात् अथवा गीतश्रुतिव्याजाद्वा गानप्रशंसा. व्याजेन वा / धन्योऽसि भद्रं गायसीति किं कृत्वा / परिरभ्य आलिङ्गयः(ङ्गय)। किम् / उरो वक्षस्थलम् / 12'उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनो'. रित्यमरः / कथं यथा स्यात् / निर्भरं गाढं यथा स्यात् / कस्मिन् / अभ्यर्ण निकटे / न केवलं परिरभ्य व्याहृत्य उक्त्वा च / कथम् / इति / इतीतिकथम् / भो कृष्ण, साधु शोभनं यथा भवति तथा त्वद्वदनं मुखं सुधामयं अमृतमय'मिति / 13वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखमित्यमरः / पुनः कथम्भूतो हरिः। स्मितमनोहारी / स्मितेन [ ईषद् हासेन मनो हरतीति ] तस्माच्चुम्बनकुशलमाकलय्य ईषद् हास्येन मनोहरणशील इत्यर्थः / ___ इति श्रीगीतगोविन्दटीकायां सामोददामोदरो नाम प्रथमः सर्गः / 1) B drops कर्तरि षष्ठी / 2) P मिति / 3) B drops this sentence. 4) B adds चेति / but drops from कुसुम° to मुकुलानि च तानि / 5) B परिहाय तां / 6) P gives the प्रतीक [ रासोल्लाप(? सभ )रेत्यादि ] only.17) A °दुत्कटचुम्बितः स्मि / 8) B drops the line रोग... जनस्य / 9) A, B उत्कट / 10) B drops the sentece आत्म...मित्यर्थः। 11) B drops the line गीतस्य...०...व्याजाद्वा / 12)B drops the line उरो...इत्यमरः। 13)Bdrops the line वक्त्रात्यमरः /

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162