Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 53
________________ 24] सटिप्पणकम् [सर्गः 2 पुनः किम्भूतम् / मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् / 'वरमणिमयेन निर्मिते ये मकराकारे मनोहरे कुण्डले / मणिमये च ते मकरमनोहर कुण्डले चेति / ताभ्यां मण्डितौ भूषितौ गण्डौ यस्य स तथा तम् / मणिमयेति पाणिनीयव्याकरणमते प्राचुर्यविकारप्राधान्यादिषु मयट् / तथा उदारं श्रेष्ठम् / पुनः किम्भूतम् / अनुगतमुनिमनुजसुरासुरवरपरिवारम् / मुनयश्च मनुजा मनुष्याश्च सुराश्च असुराश्च मुनिमनुजसुरासुरा अनुगता अनुसारिणश्च ते / ते एव वराः श्रेष्ठाः परिवारा यस्य स तथा तम् / विशदकदम्बेति / विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् / मामपि किमपि कुरङ्गतरङ्गदनगदृशा मनसा रमयन्तम् // 7 // पुनः किम्भूतम् / मिलितम् / कस्मिन् / विशदकदम्बतले / कदम्बस्य तलं कदम्बतलम् / विशदं शुद्धं यत् तत् कदम्बतलं चेति तस्मिन् / पुनः किम्भूतम् / शमयन्तं निवर्तयन्तम् / किम् / कलिकलुषभयम् / कलेः कलुषः (? कलुषं) पापम् / तस्मात् भयं तत् / पुनः किम्भूतम् / मामपि किमपि तरतदनङ्गशा मनसा रमयन्तम् / किमपि तरङ्गं चञ्चलं यथा स्यात्तथा। दर्शनाभावेन कथं रमयति / तदाह / किम्भूतेन / अनङ्गदृशा अनङ्गं पश्यतीति अनङ्गदृक् / कर्तरि क्विप् तेन सकामेनेत्यर्थः / किम्भूतं हरिम् / मामपि एमयन्तम् / यतः तरङ्गं तरङ्गवन्तं चञ्चलमित्यर्थः। पुनः किम्भूतम् / ["किमपि तरङ्गं किमप्यनुकूलं किमप्यलं वस्तु तदपि गच्छतीति किमपि तरङ्गः सर्वव्यापीति ? अतो मनसा रमयतीत्यर्थः / किं वितर्के / वितर्के परिप्रश्ने क्षेपे निन्दाप्रकाशयोरिति विस्तरः। श्रीजयदेवेति / श्रीजयदेवभणितमंतिसुन्दरमोहनमधुरिपुरूपम् / हरिचरणस्मरणं पति संपति पुण्यवतामनुरूपम् // 8 // 1) B प्रचुरमणिमयेन / 2) B drops मणिमयेति.........to मयट् / 3) A and B तरङ्गमनङ्गदृशा; the commentary presupposes the reading तरङ्गम् तरङ्गदनादृशा / 4) P कलिमहानुभूतेन(?)कलुषरवं (? कलुषं) पापम् ; B कलिकलानुभूतेन (8) कलुषं / 5) B drops कर्तरि क्विप् / 6) B drops तरङ्गवन्तं / 7) A किमप्यनुकूलं वस्तु तदपि गछतिरतितरङ्ग(?) सर्वव्यापीत्यतो मनसा रमयतीत्यर्थः / B किमप्यनुकूलवस्तु तदपि गछतीति (1) किमपि तरङ्गः सर्वव्यापी अतो मनसा रमयतीत्यर्थः / 8) A किंचित् (?) वितकें परिप्रश्ने श्लेषे (?) निंदाप्रकाशयो रत्यमरः / This line is not found in the Amarakosa. B drops from किं वितर्के.........to विस्तरः / 9) P मिति /

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162