Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 57
________________ 28] सटिप्पणकम् [ सर्गः२ शिरोरुहः' इत्यमरः / पुनः किम्भूतं तम् / [ नखलिखितघनस्तनभारम् / ] निखैलिखितौ निबिडौ स्तनभारौ येन तम् / चरणेत्यादि / चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् / मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् // 6 // पुनः किम्भूतया / चरणरणितमणिनूपुरया / चरणयोः परणितौ शब्दितौ मणिभिर्युक्तौ नूपुरौ यस्याः सा तया / पुनः किम्भूतं तम् / परिपूरित. सुरतवितानम् / परि सर्वतोभावेन पूरितः सुरतस्य वितानः विस्तारो येन स तथा तम् / पुनः किम्भूतया। मुखरविशृङ्खलमेखलया। "मुखराः शब्दायमानाः विशृङ्खला मेखला कलापकाञ्ची यस्याः सा तया / किम्भूतं तम् / सकचग्रह चुम्बनदानम् / कचानां केशानां ग्रहः ग्रहणं सकचग्रहणेन वर्तत इति / कृतं सकचग्रहचुम्बनदानं येन स तथा तम् / रतिसुखेत्यादि / रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् / निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् // 7 // पुनः किम्भूतया / रतिसुखमयरसालसया। रतेः सुखं तस्य समयः तस्य रसः तेन अलसा तया / पुनः किम्भूतं तम् / दरमुकुलितनयनसरोजम् / दरः ईषन्मुकुलिते नयने एव सरोजे यस्य स तम् / पुनः किम्भूतया / निःसहनिपतिततनुलतया निःसहा निःप्राणा (1 निष्प्राणा) निपतिता तनुरेव लता यस्याः सातया। पुनः किम्भूतम् / मधुसूदनम् / मधुं दैत्यं सूदितवानिति।1°अथवा मधुना वसन्तेन कामोत्पत्तिद्वारेण पीडा यस्य स तम् / पुनः कथम्भूतम् / उदितमनोजम् / 11मनसि जायत इति मनसिजो मदनः / उदितः उत्पन्नः मनोजो यस्य स तम् / 1) A नखैलिखितौ च तौ घनौस्तनौ च तयोर्भारो यस्य स तम् / A नखैलिख(खि)सः घनस्तनभारो येन स तथा तम् / 2) P leaves out तमणि / 3) P, A drop from पुनः to °नूपुरया। 4) P drors रणितौ। 5) B परिपूरित सुरतस्य वितानं विस्तारो येन स तम् / 6) P, A drop this प्रतीक 7) P. A add before मुखराः the folio; wing. अपगते त्यक्ते कृते बन्धनशृङ्खले यस्याः सा तया / अवस्य अकारलोपः / These words presuppose ar altogether different reading. P, A add विशृङखलेति पाठेऽयमेवार्थः। 8) Bdrops from कचानां to वर्तत इति / 9) B रशालशया / 10) B drops from अथवा to पीडा यस्य स तम् / 11) B drops from मनसि to मदनः /

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162