Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 56
________________ श्लोकः 5] गीतगोविन्दकाव्यम् [27 तम् / चिरं चिरकालं ममैव उरसि हृदये शयानं सुप्तम् / पुनः किम्भूतया। कृतपरिरम्भणचुम्बनया। कृते परिरम्भणचुम्बने यया सा तया / पुनः किम्भूतम् / कृताधरपानम् / अधरस्य पानम् / कृतम् अधरपानं येन स तथा तम् / किं कृत्वा। परिरभ्य / आलिङ्गय / अलसेत्यादि। अलसनिमीलितलोचनया पुलकावलिललितकपोलम् / श्रमजलसंकलकलेवरया वरमदनमदादतिलोलम् // 4 // पुनः किम्भूतया / अलसनिमीलितलोचनया। अलसं यथा स्यात् तथा निमीलिते लोचने यया सा तथा तया / पुनः किम्भूतम् / पुलकावलिललितकपोलम् / पुलकानां आवलिः पङ्क्तिः तया ललितौ *मनोशौ कपोलौ यस्य तम् / 'वीथ्यालिरावलिः पङ्क्तिः श्रेणी रेखास्तु राजयः' इत्यमरः। पुनः किम्भूतया / श्रमजल सकलकलेवरया / श्रमजलं 'स्वेदः स एव सकलेवरे (? स एव सकले कलेवरे ) सर्वाङ्ग यस्याः सा तथा तया / कथम्भूतं तम् / अतिलोलं चञ्चलं तरलम् / कस्मात् / वरमदनमदात् / मदनेन वरः श्रेष्ठः मदनमदश्चेति / तस्मात् / कोकिलेत्यादि / कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् / श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् // 5 // पुनः किम्भूतया / कोकिलकलरवकूजितया। कोकिलस्य कलश्चासौ रवश्चेति मधुरध्वनिः तद्वत् कृजितं यस्याः सा तया / तं कथम्भूतम् / जितमनसिजतन्त्रविचारम् / तन्त्रस्य शास्त्रस्य विवेकशास्त्रस्य विचारः पर्यालोचनम् / जितो दूरीकृतस्तिरस्कृतः मनसिजेन अनंकेगेन ( ? अनङ्गेन ) तन्त्रविचारो यस्य स तम् / अथवा / मनसिजस्य कामस्य तन्त्रं शास्त्रम् / तस्य विचारः स एव जितो येन स तथा तं समधिगतकामशास्त्रम् / पुनः किम्भूतया / प्रलथकुसुमाकुलकुन्तलया। लथानि शिथिलानि च कुसुमानि चेति। तैराकुला व्याकुलाः [ कुन्तलाः ] केशा यस्याः सा तया / 'चिकुरः कुन्तलो वालः कचः केशः 1) A, B °सिक्तकलेवरया। 2) B drops this line. 3) B adds रोमाञ्चानां / 4) B मनोहरौ / 5) B drops this line. 6) B सिक्तकलेवरया। 7) A स्वेदः तेन सिक्तः [सिक्तं ] कलेवरं यस्याः सा तया। मदनेन मनसिजेन मदः वरश्चासौ स च वरमदनमदस्तस्मात् अतिलालं अतिम्चप / B) स्वेदजलं तेन सिक्तं कलेवरं यस्याः सा तथा / 8) A जितो मनसिजेन तत्त्वस्य विवेकस्य विचारः पर्यालोचनं येन स तम् / अथवा / मनसिजः कामः तस्य तन्त्रं शास्त्रम् / B जितो मनसिजेन अनङ्गेन तन्त्रविचारो यस्य स तम् / अथवा / मनसिजस्य कामस्य तन्त्रविचार(तन्त्रविचारः) शास्त्रविचारः स एव जितो येन स तम् / 9) B) drops this line from Amara.

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162