Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 55
________________ 26] सटिप्पणकम् [सर्गः 2 मनोरथः कामवाञ्छा तया भावितया / पुनः किम्भूतया / निभृतनिकुञ्जगृहं गतया चेति / 'पुनः किम्भूतं तम् / निशि रहसि एकान्ते निलीय वसन्तम् / गुप्तं गत्वा तिष्ठन्तम् / *पुनः किम्भूतया / चकितविलोकितसकलदिशा / चकितेन युक्तं विलोकितं सकलासु दिक्षु यस्याः सा तथा तया / अथवा चकितं च तत् विलोकितं चेति सकलदिक्षु यस्याः सा तया / अथवा चकितेन विलोकिताः सकलदिशो यया सा तथा / पुनः किम्भूतं कृष्णम् / हसन्तम् / केन रतिरभसरसेन / रतौ रभसः औत्सुक्यं तस्य रसः तेन / पुनः किम्भूतया / मदनमनोरथभावितया / 'मदनान्मनोरथः प्रियसङ्गमस्पृहा तया भावितया व्याप्तया। पुनः किम्भूतम् / सविकारम् / मदनेन जनितो विकारस्तेन सह वर्तत इति सविकारस्तम् / प्रथमेत्यादि प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् / मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् // 2 // पुनः किम्भूतया / प्रथमसमागमलज्जितया / प्रथमः आद्यश्चासौ समागमो "मिलनं तेन लज्जिता तया / कथम्भूतम् / अनुकूलं 1°वशवर्तिनम् / कैः / पटुचाटुशतैः / पटूनि चतुराणि चाटूनि 11प्रियवादीनि [१वचनानि / तेषां शतानि तैः। पुनः किम्भूतया। मृदुमधुरस्मितभाषितया / मृदु कोमलं मधुरं 1 कर्णपेयम् / स्मितेन 18हास्येन युक्तं भाषितं यस्याः सा तथा तया। पुनः किम्भूतं तम् / शिथिलीकृतजघनदुकूलम् / शिथिलीकृतं 14शैथिल्यमापादितं नितम्बभागपरिधान वस्त्रं येन / 15जघनं कटेरधोभागः / हारावलीविशेषणानि अन्तरितानि [?] / किशलयेत्यादि किशलयर्शयननिवेशितया चिरमुरसि ममैव शयानम् / कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् // 3 // पुनः किम्भूतया किशलयशयननिवेशितया। किशलयैः नवपल्लवैः निर्मितं शयनम् / तत्र / निवेशिता [? अर्पिता अर्थात्तेन] तया / पुनः किम्भूतं 1) A निभृतनिकुञ्जस्य गृहगतया प्राप्तवत्या / 2) P reads तत् / between चेति and पुनः। 3) P, B leave out निशि / 4) B drops from पुनः किंभूतया...to सकलदिशो यया सा तथा / 5) B पुनः सविभूत (?) हसन्तम् / 6) B drops रतौ रभसः औत्सुक्यं तस्य रसः तेन / 7) B मदनमनोरथः / 8) B मदनजनितो विकारस्तेन सह वर्तमानम् / 9) B मेलनं / 10) B drops. वशवर्तिनम् / 11) B प्रियवादानि / 12) B drops कर्णपेयम् / 13) B हासेन। 14) B शिथिल्यमापादितं जघने नितम्बभागे परिधान वस्त्रं येन / 15) B drops from जघनं......to अन्तरितानि; A drops विशेणानि अन्तरतानि 16) P. नलिन० / 17) B निवेशितया; B drops from अर्थात् ......तया /

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162