Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ तृतीयः सर्गः। मुग्धमधुसूदनः / कंसारिरपि संसारवासनाबन्धशृङ्खलाम् / राधामाधाय हृदये तत्याज व्रजसुन्दरीः // 1 // श्रीकृष्णाभिप्रायं उत्तरीयगीतार्थ श्लोकाभ्यां प्रकटयति कंसारिरपीत्यादि / कंसारिः श्रीकृष्णोऽपि संसारवासना बन्धशृङ्खलां राधां हृदये आधाय संचिन्त्य ब्रजसुन्दरीः अपरगोपीस्तत्याज जहौ / संसारस्य वासना जगतः स्थितितत्परता विगतरूपा पूर्वजन्मकृतसुकृतसंस्कारातिशयप्राप्तसर्वसुन्दरीजनाधिकसौभाग्यता[ ? सुभगता , / तया "बद्धा विषयासक्तिरूपङ्खला शृङ्खलास्थानं या दृढहेतुस्ताम् / इतस्तत इति। इतस्ततस्तामनुसृत्य राधिकामनङ्गबाणव्रणखिन्नमानसः / कृतानुतापः स कलिन्दनन्दिनीतटान्तकुब्जे "विषसाद माधवः // 2 // स माधवः 1°अनङ्गबाणवणखिन्नमानसः कन्दर्पशराघातावसन्नहृदयः कृतानुतापः / तदेकगतचित्तत्वात् / इतस्ततः तां राधाम् अनुसृत्य परिमृग्य कलिन्दनन्दिनीतटान्तकुञ्ज निषसाद निषण्णोऽभवत् / कलिन्दनन्दिनी यमुना तस्या स्तटं तस्यान्तःपरिसरः तत्र कुञ्ज तस्मिन् / 11कलिं पापं द्यति खण्ड. यतीति कलिन्दः सूर्यः तस्य नन्दिनी पुत्री। अनङ्गस्य कामस्य बाणाः तैः प्रणानि क्षतानि तैर्युक्तं खिन्नं खेदसहितं मानसं यस्य / पुनः किम्भूतः। कृतः 13अनु पश्चात्तापो येन सः। _1) B बद्ध / 2) A, B उत्तरगीतार्थ / 3) B बद्ध / 4) B_drops जहौ / 5) A drops सुकृत / 6) A °सौभाग्या ता तया (1) 7) B बन्धोवि( ? बन्धो वि) षयासक्तिरूपस्तत्र शृङ्खलास्थानीयो / 8) P यादृक् हेतुस्ताम् B दृढसेतुस्ताम् / 9) A, B निषसाद० / 10) B drops अनङ्ग.........मानसः। 11) B drops from कलिं to पुत्री। 12) B अनुतापः /

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162