Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 18] सटिप्पणकम् [ सर्गः 1 केलिकलेत्यादि केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले / मन्जुलबजुलकुञ्जगतं विचकर्ष करेण दुकूले // 5 // तथा काचिदङ्गना अमुं श्रीकृष्णं करेण दुकूले विचकर्ष आकृष्टवती / कस्मिन् स्थाने। यमुनाजलकूले। यमुनायाः जलकूलं तीरं तस्मिन् / केन निमितेन / केलिकलाकुतुकेन / केली कामक्रीडायां कलास्तासु कुतुकं विनोदस्तेन / किम्भूतम् / मञ्जुलवजुलकुञ्जगतम् / मञ्जुलः सुन्दरो यो वजुलः तस्य कुञ्ज स्थितम् / करतलेत्यादि करतलतालतरलवलयावलिकलितकलस्वनवंशे / रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे // 6 // 'रासरसे गोपा[? पी] क्रीडायां कापि युवतिः हरिणा श्रीकृष्णेन प्रशशंसे तुष्टुवे / किम्भूता / तेन सह नृत्यपरा / किम्भूते / करतलतालतरलवलयावलिकलितकलस्वनवंशे / कराणां तलानि तेषां तालाः वाद्यप्रकाराः तैस्तरलाश्चञ्चलाश्च वलयावलयो भूषणविशेषराजयश्च / ताभिः कलितो विशेषितः कलस्वनो मधुरध्वनिर्वशो यत्र तथा तस्मिन् / श्लिष्यतीत्यादि श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् / पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् // 7 // तथा कामपि बालां श्लिष्यति उपगृहति / कामपि बालां चुम्बति / कामपि रामा रमयति क्रीडयति / सस्मितचारु हसितं चारु यथा स्यात्तथा अपराम् अन्यां पश्यति प्रेक्षते / अपराम् अनुगच्छति / गच्छन्तीमनुसरति / श्रीजयदेवेत्यादि। श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् / वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् // 8 // 1) B drops from यमुनायाः to तस्मिन् / 2) B क्रीडायां / 3) B मञ्जुलाः सुन्दरास्ते च ते वञ्जुला वेतसास्तेषां कुज[? कुञ्जो] गह्वर(रः) तत्र गतम् / 4) B राशरसे रासक्रीडायां / 5) B भूषणविशेषजातयश्च / 6) P चारुपरा।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162