Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 48
________________ प्रलाकः 2] गीतगोविन्दकाव्यम् श्रीजयदेवभणितमिदम् उदयति शोभते। इदमिति किम् / अद्भतकेशवकेलिरहस्यम् / अद्भताः केशवस्य केलयः क्रीडास्तासां रहस्यम् / किम्भूतम् / यशस्य * यशस्करम् / शुभानि वितनोतु विस्तारयतु / गीतापेक्षितार्थ श्लोकाभ्यां सूचयति / विश्वेषामित्यादि / विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर श्रेणीश्यामलकोमलैरुपनयन्वङ्गैरनङ्गोत्सवम् / स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति // 1 // हे सखि राधे ! मधौ वसन्ते मुग्धो मनोहरो हरिः क्रीडति / यतोऽहरहः अविद्या तत्कार्य संसारं हरतीति हरिः परमात्मापि सन् / मुग्धोऽविवेकी च / क इव / मूर्तिमान् शृङ्गार इव / किम्भूतः। स्वच्छन्दं यथा स्यात्तथा व्रजसुन्दरीभिबल्लवीभिः अभितः पुरतः पृष्ठतश्च आलिङ्गितः। कथम् / प्रत्यङ्गम् अङ्गम् अङ्गं प्रति प्रत्यङ्गम् / किं कुर्वन् / जनयन् उत्पादयन् / किम् / आनन्दं हर्षम् / केषाम् / विश्वेषां जगतां सकलप्राणिनां स्थावरजङ्गमादीनामपि / केन कृत्वा / अनुरजनेन प्रीतिभावेन / पुनः किं कुर्वन् / उपनयन् / कम् / अनङ्गोत्सवम् / अनङ्गस्य कामस्य उत्सवः उत्कर्षः / तम् / कैः कृत्वा। अङ्गैः करादिभिः / किम्भूतैः। इन्दीवरश्रेणीश्यामलकोमलैः / इन्दीवराणां' श्रेणयः राजयः तद्वत् श्यामलानि च तानि कोमलानि च तैः / अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं पालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः / किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया दुन्मीलन्ति कुहू कुहूरिति कलोत्तालाः पिकानां गिरः॥२॥ हे सखि राधे ! अद्य अधुना वसन्तकाले श्रीखण्डशैलानिलः चन्दनाचलसमीरः ईशाचलं हिमवन्तम् अनुसरति / कस्मादिव / उत्सङ्गवसद्भुजङ्गकवलक्लेशादिव / उत्सङ्गेषु चन्दनतरुकोटरेषु 12वर्तन्ते ते भुजङ्गाः फणिनः तेषां कवलो 1) A, B चरितं . 2) केशवकेलिरहस्यम् / केशवस्य कृष्णस्य केलयः / B)केशवकेलिरहस्यं / श्रीकृष्णक्रीडारहस्यम् / 3) P, B drop this sentence. / 4) B गीताविक्षितार्थ (? गीतापेक्षितार्थ)। 5) B पातु वः। 6) B_drops from यतो to मुग्धोऽविवेकी च / 7) A, B जङ्गमानामपि / 8) B अनङ्गोत्सवम् उपनयन् / कैः कृत्वा / 9) B adds नीलकमलानां / 10) A, B नित्योत्सङ्ग / 11) B चरति / 12) A वसन्तश्च ते; B वसति वर्तते /

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162