Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 37
________________ सटिप्पणकम् [सर्गः 1, यतीति मूर्च्छयन् तस्मै / कान् / म्लेच्छान् / जय / स्वशरणागतसकलजनरमणत्वेन सर्वोत्कृष्टतया वर्तस्व / 'जयजयेति यदुक्तिरादरे / एकैकस्य वीप्सायामित्यादि / "श्रितेत्यादि गुर्जरीरागे प्रतिताले ध्रुवपदमिदम् / श्रितकमलाकुचमण्डल धृतकुण्डल ए कलितललितवनमाल जय जय देव हरे // 1 // हे देव हे हरे त्वं जय जय / स्वशरणागतसकलजनरमण त्वं सर्वोत्कृष्टतया वर्तस्व / हे श्रितकमलाकुचमण्डल / श्रितमाश्रितं कमलायाः लक्ष्म्याः कुचमण्डलं कुचाभोगः येन स तथा तस्य संबोधने / हे श्रितकमलाकुचमण्डल / पुनः किंभूत / हे धृतकुण्डल / धृतं कुण्डलं येन स तथा तस्य संबोधने / पुनः किभूत / हे कलितललितवनमाल / कलिता स्वीकृता ललिता मनोहरा वनमाला येन स तथा तस्य संबोधने / हे कलितललितवनमाल / हे हरे हे देव जय जय जययुक्तो भव / सर्वोत्कर्षेण वर्तस्व / दिनमणिमण्डलमण्डन भवखण्डन ए मुनिजनमानसहंस जय जय देव हरे // 2 // किंभूत / हे दिनमणिमण्डलमण्डन / दिनस्याह्नो मणिः सूर्यः तस्य मण्डलं तद् मण्डयतीति तस्य संबोधने / पुनः किंभूत / हे भवखण्डन / आत्मभक्तानां सेवकानां भवो जन्म खण्डयतीति तस्य संबोधने / मुक्तिं ददातीत्यर्थः। पुनः किंभूत / हे मुनिजनमानसहंस / मुनयश्च ते जनाश्च तेषां मानसानि तत्र हंसः तस्य संबोधने / स्वच्छतया शुद्धभावेन हृदयस्य मानससरोवरस्य शब्दच्छलेन तुल्यता / जय जय देव हरे प्रतिपदयोजनेयमित्यर्थः / कालियेत्यादि कालियविषधरगञ्जन जनरजन ए यदुकुलनलिनदिनेश जय जय देव हरे // 3 // 1) This sentence is found at this place in both the MSS. P and A. The MS B places it, however after गुर्जरी......गीयते रसे / Its right ful place :appears to be just before हे श्रितकमलाकुचमण्डल / 2) P and A drop श्रितेत्यादि / 3)B गुर्जरीरागेण गोयते / / 4) B दिनस्य / अहोमणिः सूर्यः / 5) A प्रतिपदे योजनीयमित्यर्थः, B adds जय जय देव हरे प्रतिपदयोजनीयमित्यर्थः /

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162