Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad
View full book text
________________ 14] सटिप्पणकम् तस्य मुखमग्रभागः तस्याकृतिरिवाकारो येषां तानि तथा तानि च केतकि(की)दन्तुरितानि च तानि आशासु दिक्षु यस्मिन् स तथा तस्मिन् / 'दन्तुरि तस्येव आचरितानि केतकीनां दन्तुरितानि मुकुलानि / अथवा कुन्तमुखस्येवाकृतिर्यासां तास्तथा / ताश्च ताः केतक्यः केतकीमुकुलानि च ताभिर्दन्तुरिता आशा दिशो यस्मिन् स तथा / माधविकेत्यादि माधविकापरिमलललिते नवमालतिजातिसुगन्धौ / मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ // 6 // पुनः किंभूते। माधविकापरिमलललिते / माधिकायाः कुसुमितवासन्त्याः परिमलो गन्धः तेन ललितः रमणीयः तस्मिन् / पुनः किंभूते / *नवमालतिजातिसुगन्धौ / नवा नूतनाश्च ता मालत्यश्च तासां जातिः प्रादुर्भावः / जनी प्रादुर्भावे इत्यस्य जादेशे तिप्रत्ययः / तथा शोभनो गन्धो यस्मिन् स तथा अथवा नवमालिकया 'कारणभूतया पुष्पविशेषेण अतिसुगन्धौ / नवा च मालिका चेति तया / पुनः किंभूते / मोहनकारिणि / मोहन वैचित्यं कर्तुं शीलमस्येति स तथा तस्मिन् / केषां / मुनिमनसामपि / मुनयो जितेन्द्रियाः वनवासिनो विकार हीनाः नित्यनैमित्तिकादिवताचारवन्तस्तेषामपि। पुनः किंभूते / तरुणाकारणबन्धौ / तरुणानां युवजनानां अकारणेन उपकारं विनैव बन्धुः हितकारी कुटुम्बसहायः कामोद्दीपनत्वात् / तस्मिन् / स्फुरदतीत्यादि स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते / वृन्दावनविपिने परिसरपरिगतयमुनाजलपूते // 7 // पुनः किंभूते / स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते / स्फुरन्ती पुष्पवन्ती चासौ अतिमुक्तलता च वासन्ती / तस्याः परिरम्भणं कर्तरि षष्ठी। तेन मुकुलितः पुलकितः रोमोद्गमश्च चूत आम्रवृक्षो यत्र स तथा तस्मिन् / कस्मिन् स्थाने हरिविहरति / वृन्दावनविपिने / वृन्दावनाख्यं यद्विपिनं वनं तत्तस्मिन् / पुनः 1°किंभूते / परिसरपरिगतयमुनाजलपूते / परिसरे समीपे परिगतं समन्ताद्गतं तच्च तद्यमुनाजलं च तेन पूते पवित्रीभूते तस्मिन् / 1) Breads: दन्तुरितान्येव आचरितानि केतकीनामाचरितानि दन्तुरितानि मुकुलानि / 2) P मालिक; B मल्लिका. 3) B adds वसन्ते 4) P मालिक B मालति. 5) B drops जनी...प्रत्ययः। 6) B नवमल्लिकया 7) P, B करणभूतया. 8) B मोहन्यां वैचित्यम् ? 9) B drops कर्तरि षष्ठी. 10) B कथंभूते वसन्ते /

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162