Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 41
________________ 12] सटिप्पणकम् विहरति हरिरिह सरसवसन्ते नृत्यति . युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ध्रुवपदम् // 1 // हे सखि राधे इह अस्मिन् सरसवसन्ते हरिः श्रीकृष्णः विरह( हर )ति क्रीडति / सकलपुष्पादिरसेन सह वर्तत इति सरसः सरसश्चासौ वसन्तश्चेति / तस्मिन् / न केवलं विहरति नृत्यति च / कथम् / समं सार्धम् / केन युवतिजनेन / युवतिश्चासौ जनश्चेति / जात्यभिप्रायेण एकवचनम् / साकं सार्द्ध समं सह / तृतीया सहयोगे / किम्भूते वसन्ते / 'दुरन्ते / दुःखेन प्राप्यते अन्तं अवसानं समाप्तिर्यस्य स तथा तस्मिन् / कस्य विरहिजनस्य / स्वप्नमदायाः सकाशाद् विरहो विश्लेषो यस्यास्तीति स विरही स चासौ जनश्चेति / तस्य विरहिजनस्य दुरन्तत्वं दर्शयति / पुनः किंभूते / ललितलवङ्गलतापरि शीलनकोमलमलयसमीरे / ललिता रमणीयाश्च ता लवङ्गलताश्च तासां 1परिशीलनं स्पर्शः तेन कोमलो मन्दो मलयसमीरः चन्दनाचलवायुर्यत्र संस्तथा तस्मिन् / पुनः किम्भूते / मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे / मधु. कराणां भ्रमराणां निकरः समूहः तेन करम्बिता मिश्रिताश्च ते कोकिलाश्च तेषां कूजितं शब्दितं कुञ्जकुटीरं यस्मिन् स तथा तस्मिन् / कुञ्जान्येव कुटीराणि ह्रस्वमन्दिराणि / उन्मदेत्यादि उन्मदमदनमनोरथपथिकवधूजनजनितविलापे / अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे // 2 // पुनः किंभूते / उन्मदमदनमनोरथपथिकवधूजनजनितविलापे। उन्मदमदनश्च उद्गतौ हर्षकामौ यत्र / एवंविधो मनोरथः कामुकस्पृहा / तया युक्तानां पथिकवधूजनानां जनितो विलापः परिदेवनं यस्मिन् वसन्ते येन वा स तथा तस्मिन् / अथवा पथिकानां वधूजनानां उत्कृष्टो मदो येन स तथा चासौ मदनश्च तेन मनो[ रथः ] प्रियसङ्गमाभिलाषो येषां ते तथा ते च पथिकवधूजनाश्च तैर्जनितः कृतः विलापः परिदेवनं यत्र स तथा तस्मिन् / पुनः किम्भूते / अलिकुलसकुलकुसुमसमूहनिराकुलबकुलकलापे / अलीनां भ्रमराणां कुलं समूहस्तेन सकुलो व्याप्तः स चासौ कुसुमसमूहश्च तेन निरन्तरं आकुला व्याप्ताः बकुलानां कलापाः समूहा यत्र स तथा तस्मिन् / 'वकुलो वजुलोऽशोके समौ करकदाडिमौ' इत्यमरः / 1) B adds वसन्ते. 2 ) B reads उत् अधिकं मदो यस्य स उन्मदमदनश्चासौ मनोरथश्चेति उद्गतो हर्षकामो यत्र एवं मनोरथः.

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162