Book Title: Gitagovinda Kavyam
Author(s): Jayadeva, King Manaka, V M Kulkarni
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 40
________________ गीतगोविन्दकाव्यम् किंभूतमिव / व्यक्तानुरागमिव / अन्तःस्थितः सन् बहिनिःसृत्य व्यक्तः आविर्भूतः अनुरागः प्रेम यस्मिन् तत्तथा तदिव / पुनः किंभूतम् / खेलदनङ्गखेदस्वेदाम्बुपूरम् / खेलत् क्रीडंश्चासौ अनङ्गश्च तेन खेदः प्रयासः तेन स्वेदाम्बु स्वेदरूपं नीरं तस्य पूरः प्रिवाहः समूहो यत्र तत्तथा तस्मिन् तत् / गीतार्थ प्रलोकेन सूचयति / वसन्तेत्यादि वसन्ते वासन्तीकुसुमसुकुमारैरवयवै भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् / अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया __वलद्वाधां राधां सरसमिदमूचे सहचरी // 2 // राधां प्रति सहचरी सखी सरसं यथा स्यात्तथा यदने गीतेन वक्ष्यमाणं इदमेव ऊचे उवाच / रसेन सह वर्तत इति सरसम् / तक्रियाविशेषणं द्वितीयान्तं नपुंसकमेव / किंभूताम् राधाम् / वलद्वाधां वलन्ती वर्धमाना बाधा व्यथा यस्यास्ताम् / कस्मिन् काले / वसन्ते / किंभूताम् भ्रमन्तीं चलन्तीम् / कस्मिन् / कान्तारे दुर्गे पथि मार्गे / कैरवयवैः / चरणादिभिः। किंभूतैः। वासन्तीकुसुमसुकुमारैः। वासन्ती माधवीलता / तस्याः कुसुमानि / तद्वत् सुकुमारा मृदुलाः तैः। पुनः किंभूताम् / बहुविहितकृष्णानुसरणाम् / बहुधा अनेकप्रकारेण अथवा बहुवारं विहितं कृतं कृष्णानुसरणं कृष्णान्वेषणं यया सा तथा ताम् / कया हेतुभूतया। अमन्दं अत्यर्थं यथा स्यात्तथा कन्दर्पज्वरजनितचिन्ताकुलतया / दाहहेतुत्वात् कन्दर्प एव ज्वरः अथवा कन्दर्पण ज्वरस्तेन जनिता प्रादुर्भूता जीवनचिन्ता तया आकुला व्याकुला तस्याः भावस्तया / ललितेत्यादि वसन्तरागे रूपकताले / ललितलवङ्गलतापरिशीलनकोमल[ मल ]यसमीरे मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे / 1 ) P, A प्रवाहसमूहो 2 ) A चलद्वाधां 3 ) A च यत् तदूचे; B इद( ?दं ) यत्तदूचे. 4 ) A adds इत्यमरः / / 5) A drops रूपकताले; B ) वसंतरागेण गीयते रूपकताले / रागलक्षणात् / 6) B परिशीतल

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162